________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
334
तैत्तिरीयसंहिता
[का.१. प्र.६.
य एवं वेद पुण्यो भवति वसन्तम् ॥४२॥ऋतूनां प्रीणामीत्याहर्तवो वै प्रयाजा ऋतूनेव प्रीणाति तेस्मै प्रीता यथापूर्व कल्पन्ते कल्पन्तेस्मा ऋतवो य एवं वेदाग्नीषोमयोरहं देवय॒ज्यया
चक्षुष्मान्भूयास मित्याहानीषोर्मापुण्यः । भवति । 'वसन्तम् ॥ ४२ ॥ ऋतूनाम् । प्रीणाम । इति । आह । ऋतर्वः । वै । प्रयाजा इति प्र-याजाः । ऋतून् । एव । प्रीणाति । ते । अस्मै । प्रीताः । यथापूर्वमिति यथा-पूर्वम् । कल्पन्ते । कल्पन्ते । अस्मै । ऋतर्वः । यः। एवम्। वेद। अग्नीषोमयोरित्यग्नी-सोम॑योः । अहम्। देवयज्ययेति देव-यज्यया । चक्षुष्मान् । भूयासम् । इति । आह । अग्नीषोमाभ्यामित्युग्नी-सोमाभ्याम् । वै । यज्ञः । चक्षुष्मान् । ताभ्याम् । एव। _ 'वसन्तमित्यादयः प्रयाजानुमन्त्रणमन्त्राः ॥ पञ्चत्वान्वयालोकस्थितिहेतुत्वाच्च प्रयाजा ऋतवः । प्रथममिज्यन्त इति प्रयाजाः । 'प्रयाजानुयाजौ यज्ञाङ्गे' इति कुत्वाभावः, थाथादिना उत्तरपदान्तोदात्तत्वम् । कल्पन्ते अविपर्यासेन प्रवर्तन्ते ॥ .
अग्नीषोमयोरित्याज्यभागानुमन्त्रणम् ॥ 'ईदग्नेः' इतीत्वम्, 'अग्ने
For Private And Personal