SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ११.] www.kobatirth.org भास्करभाष्योपेता स्त्वंवेद॒ यं प्र॒जाप॑ति॒र्वेद॒ स पुण्यो॑ भवत्ये॒ष वै छ॑न्द॒स्य॑प्र॒जाप॑ति॒रा वा॑व॒यास्तु॒ श्रौष॒ड्यज॒ ये यजा॑महे वषारो Acharya Shri Kailashsagarsuri Gyanmandir < प॒ति॒म् । त्वोवेदेति॑ त्वः - वेद॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒ति॒ः । त्व॑वे॒देति॑ त्वं वे॒द् । यम् । प्र॒जाप॑ति॒रिति॑ । प्र॒जा - प॒ति॒ः । वेद॑ । सः । पुण्य॑ः । भ॒व॒ति॒ ए॒षः । वै । छ॒न्द॒स्य॑ः । प्र॒जाप॑ति॒रिति॑ प्र॒जाप॒ति॒ः । एति॑ । आ॒व॒य॒ । अस्तु । श्रौष॑ट् । यज॑ । ये । यजा॑महे । व॒व॒कार इति॑ वषट् - कारः । यः । ए॒वम् । वेद॑ । - 1 333 तिरपि कं चिद्वेद । ' त्वसमसीमनेमेत्यनुच्चानि ' * इति त्वशब्दस्यानुदात्तत्वात्तस्याख्यातेनैकपद्यं मन्यन्ते पदकाराः । तत्र ' चादिलोपे विभाषा' इति प्रथमा तिङ्भिक्तिर्न निहन्यते । यमित्यादि । एतं प्रचरन्तं प्रजापतिर्वेदेति । छन्दस्य इति । ' अक्षरसमूहे छन्दस उपसङ्कयानम्' इति यत् । आश्रावयादीनां छन्दसां वीर्यत्वात् । यथोक्तम्- ' य एवं छन्दसां वीर्यम् । इत्यादि । तत्रैषां छन्दसां वीर्यत्वमुक्तम्, अत्र तु तत्समूहस्य प्रजापतित्वमिति विवेकः । एवंविदनुष्ठाता पुण्यो भवति, न चेत्पापकृत् । यत्किञ्चित्पापकदपीति केचित् ॥ * ‘त्वत्त्वसमसीमेत्यनुच्चानि ' इत्येव फिट्टूत्रे दृश्यते. + [म. कोशे ' आश्रावयादिना' इत्येतदनन्तरं कतिपयाक्षरलेखपर्याप्तं स्थलमलेखं विधाय छन्दसां वीर्यमित्यादि' इति लिखितम् । एवन्त्वत्र पाठस्सम्भाव्यते - ' आश्रावयादीनां छन्दसां वीर्यत्वात् प्रजापतिरूपत्वम् । यथोक्तम्...........विवेकः' इति ॥ ] सं. ३-३-१. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy