________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
332
तैत्तिरीयसंहिता
[का.१. प्र.६.
श्रावयेति पुरोवातम॑जनयन्नस्तु श्रीषडित्यभ्र५ समप्लावयन् यजेति विद्युतम् ॥४१॥ अजनयन् ये यामह इति प्रावर्षयत्रभ्य॑स्तनयन्वषद्वारेण ततो वै तेभ्यो दिशः प्राप्यायन्त य एवं वेद प्रास्मै दिशः प्या
यन्ते प्र॒जाप॑तिं त्वोवेद॑ प्र॒जाप॑तिआर्द्राम् । पङ्क्तिम् । अपश्यन्न् । एति । श्रावय । इति । पुरोवातमिति पुरः-वातम् । अजनयन्न् । अस्तु । श्रौषट् । इति । अभ्रम् । समिति । अप्लावयन्न् । यज । इति । विद्युतमिति वि-द्युतम् ॥ ४५ ॥ अजनयन्न् । ये । यजामहे । इति । प्रेति । अवर्षयन् । अभीति । अस्तनयन् । वषकारेणेति वषट्-कारेण । ततः । वै। तेभ्यः । दिशः। प्रेति । अप्यायन्त । यः । एवम् । वेद । प्रति । अस्मै। दिशः। प्यायन्ते। प्र॒जाप॑तिमिति पूजाअदस्यन् उपक्षीणविभवा अभूवन् । दसु उपक्षये । आद्रामायित्रीम्* आ समन्तादात्री लोकानां वर्षहेतुं अक्षरपङ्किमपश्यन् । गतमन्यत् ॥
प्रजापतिमित्यादि ॥ प्रजापति कश्चिद्वेद ज्ञातवान् । प्रजाप
प्रजाप
*म-मायन्ती.
सिं. १-६-११५.
For Private And Personal