________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ११.]
भट्टभास्करभाष्योपैता
331
त्युपाास्राग्यजेत्युदैनैषीये यजामह इत्युपासदद्वषट्कारेण दोग्ध्येष वै सूनृाय दोहो य एवं वेदै दुह एवैना देवा वै सत्रमसित तेषां दि
शोदस्यन्त एतामा पक्तिमपश्यन्ना ए॒व । एनाम् । अढत् । अस्तु ॥ ४० ॥ श्रौषट् । इति । उपाासागित्युप-अस्रिाक् । यज । इति । उदिति । अनैषीत् । ये । यजामहे । इति । उपेति। असदत् । वषट्कारेणेति वषट्-कारेण । दोग्धि । एषः । वै । सूनृतायै । दोहः । यः । एवम् । वेद । दुहे । एव । एनाम् । देवाः । वै । सूत्रम् । आसत । तेषाम् । दिशः । अदस्यन् । ते । एताम् ।
एवैनामवत् एनामाह्वयत् दोग्धुम् । छान्दसो लुङ्, 'लिपिसिचिह्वश्च ' इत्यङ् । उपावास्राक् उपसृजति वत्सम् । सृजतेर्लुङि 'बहुलं छन्दसि' इतीडभावः, ' सृजिदृशोः' इत्यमागमः, ' वदवन' इति वृद्धिः । उदनैषीत् उन्नयति पात्रम् । उपासदत् उपसीदति दोग्धा । लदित्वादङ् । आश्रावयाद्युक्तिरभिमतसिद्धचै सूनृताद्वानादिकृत् ॥
देवा वा इत्यादि ॥ सत्रासनं ऋतुविशेषः एकादशरात्रादिः, तमकुर्वत । आस्थानकर्मा वा इदानीमयमास्तिः । दिशः प्रागाद्या
For Private And Personal