SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 288 तैत्तिरीयसंहिता का.१. प्र.६. NAA मौसि शत्रूयतो हुन्तानुष्टुभेन छन्दसा दिशोनु वि क्रमे निर्भक्तस्स यं द्विष्मः ॥ १६ ॥ अर्गन्म सुवस्सुवरगन्म सन्दृशस्ते यतः। हन्ता। आनुष्टुभेनेत्यानु-स्तुभेन । छन्दसा। दिशः । अनु । वीति । क्रमे । निर्भक्त इति निःभक्तः । सः । यम् । द्विष्मः ॥ १६ ॥ दक्षिणायामन्तरिक्षमनु वि क्रमे निर्भक्तस्स यं द्विष्मो विष्णोरेकान्न त्रिशच ॥५॥ 'अर्गन्म । सुवः । सुवः । अगन्म । सुन्दश इति गतेः प्रकृतिस्वरत्वम् । एतेनोत्तरे व्याख्याताः । अभिशस्तिरभिशंसनं अकृतग)क्तिः । त्रिष्टुब्जगत्यनुष्टुप्शब्देभ्य उत्सादित्वादञ् , 'छन्दसः प्रत्ययविधाने ' इत्यस्य प्राग्दीव्यतीयत्वात् । अरातीयतः अरातित्वमस्माकमिच्छतः, अरातिं वात्मन इच्छतः हन्ता हन्तुमर्हः । 'अर्हे कृत्यतृचश्च' इति तृच् । 'शतुरनुमः' इति षष्ठया उदात्तत्वम् । हननशीलो वा हन्ता। ताच्छीलिकस्तृन्, छान्दसमन्तोदात्तत्वम् । अरातीयत इति द्वितीयाबहुवचनम् । एवं शत्रूयत इत्यत्रापि वेदितव्यम् ॥ . इति षष्ठे पञ्चमोनुवाकः. आहवनीयमुपतिष्ठते-अगन्मेति ॥ सुवस्स्वर्गमगन्म गमिष्यामः, . गम्यास्म वा, सर्वेपि वयं सपुत्रपौत्राः । छान्दसो लुङ्, 'मन्त्रे For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy