SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपेता 287 mmmmmmmmmmm नु वि क्रमे निर्भक्तस्स यं द्विष्मो विष्णोः क्रौस्यरातीयतो हुन्ता जागतेन छन्दसा दिवमनु विक्रमे निर्भक्तस्स यं द्विष्मो विष्णोः क्रछन्दसा । अन्तरिक्षम् । अनु । वीति । क्रमे । निभक्त इति निः-भक्तः । सः । यम् । द्विष्मः। "विष्णोः । क्रमः । असि । अरातीयतः । हृन्ता । जागतेन । छन्दसा । दिवम् । अनु। वीति । क्रमे। निर्भक्त इति निः-भक्तः । सः । यम् । द्विष्मः। "विष्णोः । कर्मः । असि । शत्रूयत इति शत्रु पदम् । पूर्व देवा गायत्र्यादिभिश्छन्दोभिः पृथिव्यादीन् लोकानम्यनयन् ; अत इदमुच्यते--गायत्रेण छन्दसेति । गायत्र्याद्यात्मकत्वाच्च पृथिव्यादीनाम् । यथोक्तं— गायत्री वै प्रथिवी '* इत्यादि । तद्वदहमपि गायत्रेण छन्दसा पृथिवीमनुविक्रम इति । गायत्र्येव गायत्रम् । 'छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसङ्ख्यानम् ' इत्यण्प्रत्ययः । पूर्व विष्णुना क्रान्तां पृथिवीं पश्चादिदानीमहं विक्रम इत्यनोरर्थः । इत्थं यस्माद्विष्णुरेव भूत्वाहं विक्रमे त्वं च यथा विष्णोः क्रमोसि अतो निर्भक्तः स मया क्रान्तया इतः पृथिव्या स निर्भक्तः निर्वासितो विनाशितोस्तु यं द्विष्मः । उपक्रमे श्रुतत्वादभिमातिर्गम्यते । — गतिरनन्तरः ' *सं, १-१-५. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy