________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
भास्करभाष्योपैता
6
Acharya Shri Kailashsagarsuri Gyanmandir
ब॒र्हषो॒हं दे॑वय॒ज्यया॑ प्र॒जावा॑न्भूयासं॒ नरा॒शस॑स्या॒हं दे॑वय॒ज्यया॑ पशु॒मान्भू॑यासम॒ग्नेस्स्वष्ट॒कृतो॒हं दे॑वय॒ज्ययायु॑ष्मान् य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेयम॒ग्नेर॒हमुज्जति॒मनूज्जे॑व॒ सोम॑
1
3
'ब॒र्हषि॑ः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देवय॒ज्यया॑ । प्र॒जावा॒निति॑ प्र॒जा-वा॒न् । भूयासम् । नराश - स॑स्य॒ । अ॒हम् । दे॒व॒य॒ज्ययेति॑ देव - य॒ज्यया॑ । प॒शुमानिति॑ पशु-मान् । भूया॒स॒म् । अ॒ग्नेः । स्वि॒ष्ट॒कृत॒ इति॑ स्विष्ट - कृत॑ः । अ॒हम् । दे॒व॒य॒ज्ययेति॑ दे॒वय॒ज्या॑ । आयु॑ष्मान् । य॒ज्ञेन॑ । प्र॒ति॒ष्ठामिति प्रति-स्थाम् । गमेय॒म् । अ॒ग्नेः ।
'अनूयाजान् क्रमेणानुमन्त्रयते – बर्हिष इति ॥ बर्हिषो देव - ताया देवयज्यया देवार्हेण यागेनाहं प्रजावान् बह्नपत्यो जीवदपत्यश्च भूयासम् ॥
273
'नराशंसस्य नरैश्शंसनीयस्य । गतम् । पशुमान् बहुपशुः । हस्वनुइयां मतुपू' इति मतुप उदात्तत्वम् ||
For Private And Personal
अस्विष्टकृत इति ॥ व्याख्यातमेव ॥
4-11
-" सूक्तवाके 'अग्निरिदं हविरजुषत' + इत्यादिक्रमेण उज्जिती
*सं• १-६-२25.
वा. ३-५०१०.
35