SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 274 तैत्तिरीयसंहिता स्या॒हमुजि॑ति॒मनु॒ज्र्ज्ञेषम॒ग्नेर॒हमुजि॑ति॒मनूज्ने॑षम॒ग्नीषोम॑योर॒हमुज्जि॑ति॒मनू जि॑ष॒मिन्द्राग्नि॒योर॒हमुजि॑ति॒मनु॒ज्ञेषुमिन्द्र॑स्या॒हम् ॥ ११ ॥ उज्जति॒ - 6 1 1 अ॒हम् । उज्ज॑िति॒मित्युत् – जि॒ति॒म् । अनु॑ । उदिति॑ । जेष॒म् । 'सोम॑स्य । अ॒हम् । उज्मि॑ति॒मित्युत्जि॒ति॒म् । अनु॑ । उदिति॑ । त्रे॒ष॒म् । अ॒ग्नेः । अ॒हम् । उज्जि॑ति॒मित्युत्-जि॒ति॒म् । अनु॑ । उदिति॑ । जे॒ष॒म् । अ॒ग्नीषोम॑यो॒रित्य॒ग्नी - सोम॑योः । अ॒हम् । उज्जि॑ति॒मित्युत् – जि॒ति॒म् । अनु॑ । उदिति॑ । जेष॒म् । इ॒न्द्राग्नि॒योरितीन्द्र - अ॒ग्नयोः । अ॒हम् । उज्जि॑िति॒मित्युत् - जि॒ति॒म् । अनु॑ । उदिति॑ । त्रे॒ष॒म् । 'इन्द्र॑स्य । अ॒हम् ॥ ११ ॥ उज्जि॑ति॒मित्युत् 1 Acharya Shri Kailashsagarsuri Gyanmandir र्वाचयति—अग्नेरहमित्याद्याः || दर्शपूर्णमासाभ्यां पूर्ववदेवता इष्ट्वा तयोरुज्जितिमुच्छ्रितमूर्ध्वलोकविषयं वा जयं नः अनूदजयन् तद्धेतुका - मुज्जितिमलभन्त । ' दर्शपूर्णमासयोर्वै देवाः ' इत्यादि ब्राह्मणम् । तत्रार्या उज्जितिरभूत् पूर्वं तामहमनूज्जेषम् ; यथाग्निरुदजयत्, तद्वदहमप्यनेनाग्नेर्यागेन उज्जेषमुज्जयेयं तादृशमैश्वर्यम्ममामुत्र भूया - दिति । ' दर्शपूर्णमासयोरेव देवतानां यजमान उज्जितिमनूज्ज यति' इत्यादि ब्राह्मणम् । जयतेर्लेटि 'सिब्बहुलं लेटि ' * *सं. १-७०४. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy