SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भभास्करभाष्योपेता 275 मनूजेषं महेन्द्रस्याहमुग्जितमनूज्जैषमॅग्नेस्स्विष्टकृतोहमुज्जितमनूज्जैष वाजस्य मा प्रसवेनौगाभेणोद॑ग्रभीत् । अर्था सपना इन्द्रो मे निग्राभेणाधरा५ अकः । जितिम् । अनु । उदिति । जेषम् । "महेन्द्रस्यति महा-इन्द्रस्य॑ । अहम् । उजितिमित्युत्-जितिम्। अनु । उदिति । जेषम् । "अ॒ग्नेः । स्विष्टकृत इति स्विष्ट-कृतः । अहम् । उजितिमित्युत्-जितिम् । अनु । उदिति । जेषम् । "वाजस्य । मा। प्रसवेनेति प्र-सवेन । उद्गाभेणेत्युत्-ग्राभेण । उदिति । अग्रभीत् । अर्थ । सपत्नान् । इन्द्रः। मे । निग्राभेणेति नि-ग्राभेण । अधरान् । अकः। अडागमः, 'इतश्च लोपः' शपो लुक् , 'तादौ च ' इत्युज्जितिशब्दे गतेः प्रकृतिस्वरत्वं, लक्षणेऽनोः कर्मप्रवचनीयत्वम् । एतेन सर्वा उज्जितयो व्याख्याताः ॥ 12-1°नुग्व्यूहनमन्त्री वाजस्येत्यनुष्टुभौ ॥ व्याख्याते चैते* । वाजस्यान्नस्य प्रसूतिनिमित्तेन तुच उद्हणेन मामुदग्रहीदिन्द्रः । अथ मे सपत्नान् त्रुचो निग्राभेण अधरानकार्षीत्, तस्मादुद्गाभं निग्राम .. *सं. १-१-११1-4 . For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy