________________
Shri Mahavir Jain Aradhana Kendra
276
www.kobatirth.org
13
Acharya Shri Kailashsagarsuri Gyanmandir
तैत्तिरीय संहिता
उ॒नाभं च॑ निग्रा॒भं च॒ ब्रह्म॑ दे॒वा अंवीवृधन्न् । अथा॑ स॒पत्ना॑निन्द्रानी में - विषूचीना॒न्व्य॑स्यताम् । एमा अंग्मन्नाशिषो॒ दोह॑कामा॒ इन्द्र॑वन्तः
I
"उ॒ना॒ाभमित्यु॑त्या॒भम् । च॒ । नि॒ग्राभमिति॑ निप्र॒भम् । च॒ । ब्रह्म॑ । दे॒वाः । अ॒वी॑वृ॒ध॒न् । अथ॑ । स॒पत्ना॑ । इ॒न्द्रा॒ग्नी इन्द्र - अ॒ग्नी । मे । वि॒षूची - ना॑ । वीति॑ । अ॒स्य॒ताम् । एति॑ । इ॒माः । अ॒ग्म॒न्न् । आ॒शिषा॒ इत्या॑ - शिषः । दोह॑कामा॒ इत
च ब्रह्म परिवृढं कर्म देवा वर्धयन्तु । अथ मम सपत्नानिन्द्रामी विषूचीनान् विष्वग्गतीन् व्यस्यतां विनाशयतामिति ।
" यज्ञस्य दोहं वाचयति — एमा इति । इयं पुरउष्णिक्, प्रथमस्य द्वादशाक्षरत्वात् ॥ अत्र ' यहि होता यजमानस्य नाम गृह्णीयात्तर्हि ब्रूयादेमा अग्मन्नाशिषो दोहकामाः ' * इति ब्राह्मणदर्शनात् । ' आशास्तेयं यजमानोसौ" इत्यत्र यजमानेनाशासनीयाः ' आयुराशास्ते इत्यायुरादय इमा आशिष उच्यन्ते । इमा आशिष आग्मन्नागच्छन्तु । छान्दसे लुङि ' मन्त्रे घस इत्यादिना चलेर्लुक्, 'गमहन' इत्युपधालोपः । लङि वा शपो लुक् । दोहकामाः मया दुह्यमानं कामयमानाः । 'शीलिकामिभिक्षाचरिभ्यो णः पूर्वपदप्रकृतिस्वरत्वं च' इत्यणोपवादो णः ।
1
*सं. १-७-४, ·
†बा. ३-५-१०.
For Private And Personal