SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भट्टभास्करभाष्योपेता 277 ~ ॥३२॥ वनामहे धुक्षीमहि प्रजामिबम् । रोहितेन त्वाग्निर्देवता गमयतु हरिभ्यां त्वेन्द्रो देवतां गमय त्वेतशेन त्वा सूर्यों देवती गमयतु दोह-कामाः । इन्द्रवन्त इतीन्द्र-वन्तः ॥ १२ ॥ वनामहे । धुक्षीमहि । प्रजामिति प्र-जाम् । इषम् । "रोहितेन । त्वा। अग्निः । देवताम् । गमयतु । "हरिभ्यामिति हरि-भ्याम् । त्वा । इन्द्रः । देवताम् । गमयतु । "एतशेन । त्वा । अत आगता वयमपीन्द्रवन्तः इन्द्रेण स्वामिना सहिता वनामहे । वन षण सम्भक्तौ, व्यत्ययेनात्मनेपदम् । यहा—वनु याचने, अनुदात्तेत् तानादिकः, विकरणव्यत्ययेन शप् । इन्द्रवन्तो वयं याचामहे प्रजामिषमन्नं च वो धुंक्षीमहि । यहा–दोहकामा वयं वनामहे प्रजामिषं च धुक्षीमहीति । ‘लिकिचावात्मनेपदेषु' इति सिचः कित्त्वम् । पादादित्वान्न निहन्यते ॥ ___15-1"प्रस्तरं प्रह्रियमाणमनुमन्त्रयते-रोहितेनेति ॥ देवतामित्यादि अग्न्यादीनां सामान्येन अभिधानम् । अग्निस्त्वामात्मीयेन रोहितेनाश्वेन देवतां गमयतु । याभ्यस्त्वं हूयसे ता अग्न्यादिदेवता गमयत्वित्यर्थः । हरिभ्यामात्नीयाभ्यामश्वाभ्यामिन्द्रस्त्वां देवानां सकाशं प्रापयतु । सूर्यश्चात्मीयेनैतशेनाश्वेन त्वां देवतापार्श्व *तं-तिङः पर. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy