________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
206
तत्तिरीयसंहिता
का. १. प्र. ५.
M
अग्निहोत्रं जुहोति यदेव किं च य
जमानस्य स्वं तस्यैव तद्रेतस्सिञ्चति 'अग्निहोत्रमित्यग्नि-होत्रम् । जुहोति । यत् । एव । किम् । च । यजमानस्य । स्वम् । तस्य ।
इति तन्तव इत्युच्यते । अमुष्मा इति जातपुत्रस्य, अदश्शब्दस्य सन्निहितविषयत्वात् ॥
इति पञ्चमे अष्टमोनुवाकः.
अथाग्निहोत्रब्राह्मणमनचार्षेयम् । तत्र 'अग्निहोत्रं जुहोति ' इति विधिः । अस्त्ययमग्निहोत्रशब्दः कर्मणो नाम—हूयतेस्मिन्निति होत्रम् । 'हुयामाश्रुवसि ' इत्यादिना ष्ट्रक्प्रत्ययः, षष्ठीसमासान्तोदात्तत्वम् । यथा-' असंस्थितो वा एष यज्ञः । यदग्निहोत्रम् * ' इति । अग्नेहविषो नाम-हूयते इति होत्रमिति, यथा 'अहरहर्यजमानस्स्वयमग्निहोत्रं जुहुयात् । इिति । ब्राह्मणं च भवति 'तुभ्यमेवेदं हूयातै ' इत्यादि । अस्ति गोर्नाम--- यथा 'अग्नेर्हतादजनीति । तदग्निहोत्रस्य ' इत्यादि । अग्नेहोमः अग्निहोत्रं, तदर्था गौरभेदेनोच्यते, ‘गौर्वा अग्निहोत्रम् ' इति, 'अग्निहोत्री वत्सम् ' इत्यादि । गौरादिलक्षणो ङीष् द्रष्टव्यः । तत्र हविर्वाचिन इह ग्रहणम् । अयमर्थः-विशिष्टकालमन्त्रप्र
*ब्रा. २-१-४. *ब्रा. २.१.२.
आप. श्री. ६.१५-१४. बा. २-१-६.
For Private And Personal