________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ८.] भट्टभास्करभाष्योपेता
205 mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
रोति तामाशिषमा शासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रोऽजातस्स्यात्तेजस्व्यवास्य ब्रह्मवर्चसी पुत्रो जायते तामाशिषमा शासमुष्मै ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो जातस्स्यात्तेज एवास्मि
न्ब्रह्मवर्चसं दधाति ॥ ३५ ॥ शिर्षम् । एति । शासे । तन्तवे । ज्योतिष्मतीम् । इति । ब्रूयात् । “यस्य । पुत्रः । अजातः । स्यात् । तेजस्वी । एव । अस्य । ब्रह्मवर्चसीति ब्रह्मवर्चसी । पुत्रः । जायते । ताम् । आशिषमित्याशिर्षम् । एति । शासे । अमुष्मै । ज्योतिष्मतीम् । इति । ब्रूयात् । यस्य । पुत्रः । जातः । स्यात् । तेजः । एव । अस्मिन् । ब्रह्मवर्चसमिति ब्रह्मवर्चसम् । दधाति ॥ ३५॥ ऊर्ज वो भक्षीयेति प्र गार्हपत्यमुपतिष्ठते
वसति ज्योतिष्मतीमेकान्न त्रिशच ॥६॥ अन्नादमिति । इदमेव ज्योतिष्मत्वम् ॥
"यस्य पुत्र इति ॥ यस्याजातः पुत्रः तस्य तन्तव इति ब्रूयात् असन्निहितत्वात् । अमुष्मा इति जातं निर्देष्टुं शक्यत
For Private And Personal