SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ८.] भट्टभास्करभाष्योपेता 205 mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm रोति तामाशिषमा शासे तन्तवे ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रोऽजातस्स्यात्तेजस्व्यवास्य ब्रह्मवर्चसी पुत्रो जायते तामाशिषमा शासमुष्मै ज्योतिष्मतीमिति ब्रूयाद्यस्य पुत्रो जातस्स्यात्तेज एवास्मि न्ब्रह्मवर्चसं दधाति ॥ ३५ ॥ शिर्षम् । एति । शासे । तन्तवे । ज्योतिष्मतीम् । इति । ब्रूयात् । “यस्य । पुत्रः । अजातः । स्यात् । तेजस्वी । एव । अस्य । ब्रह्मवर्चसीति ब्रह्मवर्चसी । पुत्रः । जायते । ताम् । आशिषमित्याशिर्षम् । एति । शासे । अमुष्मै । ज्योतिष्मतीम् । इति । ब्रूयात् । यस्य । पुत्रः । जातः । स्यात् । तेजः । एव । अस्मिन् । ब्रह्मवर्चसमिति ब्रह्मवर्चसम् । दधाति ॥ ३५॥ ऊर्ज वो भक्षीयेति प्र गार्हपत्यमुपतिष्ठते वसति ज्योतिष्मतीमेकान्न त्रिशच ॥६॥ अन्नादमिति । इदमेव ज्योतिष्मत्वम् ॥ "यस्य पुत्र इति ॥ यस्याजातः पुत्रः तस्य तन्तव इति ब्रूयात् असन्निहितत्वात् । अमुष्मा इति जातं निर्देष्टुं शक्यत For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy