________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
204
तैत्तिरीयसंहिता
[का. १. प्र. ५,
त्यहि परिधिमेवैतं परि दात्यस्क. न्दायाग्नै गृहपत इत्याह यथायजुरेवैतच्छृत हिमा इत्या॑ह शतं त्वा हेमन्तानिन्धिीयेति वावैताह
पुत्रस्य नाम गृह्णात्यन्नादमे॒वैनै कपुरम् । वयम् । इति । आह । परिधिमिति परिधिम् । एव । ए॒तम् । परीति । दधाति । अस्कन्दाय । "अग्ने । गृहपत इति गृह-पते । इति । आह । यथायजुरिति यथा-यजुः । एव । एतत् । शतम् । हिमाः। इति । आह । "शतम् । त्वा । हेमन्तान् । इन्धिषीय । इति । वाव । एतत् । आह ।
पुत्रस्य । नाम । गृह्णाति । अन्नादमित्य॑न्न-अदम् । एव । एनम् । करोति । ताम् । आशिषमित्यांपरितस्सर्वतो दधाति । तच्चास्कन्दायाग्नेर्भवति ॥ _18अग्ने गृहपत इति गार्हपत्योपस्थानमेव ॥ अत्र सुगृहपतित्वादिफलं यथा यजुर्वदति तथा भवत्येव ॥
19शतं त्वेति ॥ हिमशब्देन संवत्सराभिधानमुक्तम् । इन्धिषीयेति । इदमेव सुगृहपतित्वमिति ॥ ___-पुत्रस्येति ॥ अमुष्मा इत्यत्र यथा नारायणाय केशवायेति ।
*सं. १-५-५15.
For Private And Personal