SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपेता 203 छु स्वरणमित्याह सोमपीथमेवावं रुन्धे कृणुहि ब्रह्मणस्पत इत्याह ब्रह्मवर्चसमेवाव॑ रुन्धे कदा चन स्तरीरसीत्याह न स्तरी रात्रि वसति ॥ ३४ ॥ य एवं विद्वानग्निमु पतिष्ठते परि त्वाग्ने पुरै व्यमिइति । आह । सोमपीथमिति सोम-पीथम् । एव। अवेति । रुन्धे । कृणुहि । ब्रह्मणः । पते । इति । आह । "ब्रह्मवर्चसमिति ब्रह्म-वर्चसम् । एव । अवेति । रुन्धे । "कदा । चन । स्तरीः । असि । इति । आह । न । स्तरीम् । रात्रिम् । वसति ॥३४॥ यः । एवम् । विद्वान् । अग्निम् । उपतिष्ठंत इत्युप-तिष्ठते । "परीत । त्वा । अग्ने । अनेनावरुन्धे । पिबतेरौणादिकस्थक्प्रत्ययः ॥ ब्रह्मवर्चसमिति ॥ 'ब्रह्महस्तिभ्यां वर्चसः' इत्यच् ॥ कदा चनेति रात्र्युपस्थानम् ॥ य एवमस्य मन्त्रस्यार्थं विद्वानप्रचात्मिकां रात्रिमुपतिष्ठते स स्तरी छादयित्रीं विनाशयित्रीं रात्रि न वसति, अपि तु सुखयित्रीमेवाधिवसति सुखहेतुरेव भवतीति यावत् । 'अवितृस्तृतन्त्रिभ्य ईः' इतीप्रत्ययः ॥ "परि त्वेति गार्हपत्योपस्थानम् ॥ इममेव मन्त्रं परिध्यात्मकं For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy