SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 202 'तैत्तिरीयसंहिता का. १. प्र.५ तिष्ठते ॥३३॥ आस्य वीरो जायत ऊर्जा वः पश्याम्यूर्जा मा पश्यतेत्याहाशिषमेवैतामा शास्ते तत्स वितुर्वरेण्यमित्याह प्रसूत्यै सोमानद्विपदाभिरिति द्वि-पदाभिः। गार्हपत्यमिति गाहेपत्यम् । उपतिष्ठेत इत्युप-तिष्ठते ॥३३॥ एति । अस्य । वीरः । जायते। "ऊर्जा । वः । पश्यामि। ऊर्जा । मा। पश्यत । इति । आह । आशिषमित्या-शिर्षम् । एव । एताम् । एति । शास्ते । "तत् । लवितुः । वरेण्यम् । इति । आह । प्रसूत्या इति प्र-सूत्यै । "सोमानम् । स्वरणम् । भिरिति । पूर्ववत्समासान्तः, 'टाबृचि' इति टापि, ‘पादः पत् ' इति पद्भावः, 'द्वित्रिभ्यां पाद्दन् ' इत्युभयत्राप्युत्तरपदान्तोदात्तत्वम् ॥ _1"ऊर्जा व इत्यादि ॥ अयमपि ग्रहपशूपस्थानमन्त्रः । पुष्यासं श्रयन्तामित्येतामाशिषमाशास्ते ॥ तत्सवितुरिति आहवनीयोपस्थानम् ॥ प्रसूत्यै अनुज्ञानाय भवति । पूर्ववद्गतिस्वरः ॥ "सोमानमित्याहवनीयोपस्थानमेव ॥ सोमपीथमेव सोमपानमेव For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy