SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ८.] भट्टभास्करभाष्योपैता 201 NNN गायत्रीभिरुप तिष्ठते तेजो वै गायत्री तेज एवात्मन्धत्तेथो यदेतं तृचमन्वाह सन्तत्यै गार्हपत्यं वा अनु द्विपादौ वीराः प्रजायन्ते य एवं विद्वान्द्विपर्दाभिर्गार्हपत्यमुपहृते । "गायत्रीभिः । उपेति । तिष्ठते । तेजः। वै। गायत्री । तेजः । एव । आत्मन्न् । धते । अथो इति । यत् । एतम् । तृचम् । अन्वाहेत्यंनु-आहे। सन्तत्या इति सं-तत्यै । "गार्हपत्यमिति गाहपत्यम् । वै । अन्विति । द्विपाद इति द्वि-पादः । वीराः । प्रेति । जायन्ते । यः । एवम् । विद्वान् । ___ गायत्रीभिरिति ॥ ' उप त्वाने दिवेदिवे '* इत्येताभिस्तिसृभिः । तेजो वा इति । पूर्ववत्ताच्छब्द्यम् । अथो अपि च एतस्य तृचस्यानुवचनं सन्तत्यै भवति । 'पितेव सूनवे '* इति च मन्त्रपदम् । 'तादौ च ' इति गतेः प्रकृतिस्वरत्वम् । तिस्त्र ऋचस्समाहृताः । 'ऋपूरब्धूः' इति समासान्तः, 'ऋचि त्रेरुत्तरपदादिलोपश्च' इति सम्प्रसारणम् ॥ "गार्हपत्यं वा इत्यादि ॥ लक्षणेऽनोः कर्मप्रवचनीयत्वम् । द्विपाद इति । 'सङ्ख्या सुपूर्वस्य ' इति लोपस्समासान्तः । द्विपदाभिरिति । ' अग्ने त्वं नः । इति तिसृभिर्द्विपदाभिर्विराडायत्री*सं. १-५-६4-6. सिं. १-५-६7-- 26 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy