SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 96 तैत्तिरीयसंहिता [का.१. प्र.४. समृर्षिमापेयं पितृमन्तै पैतृमृत्य५ सुधार्तुदक्षिणं वि सुवः पश्य व्यन्तअद्य । राध्यासम् । ऋषिम् । आऋषेयम् । पितृमन्तमिति पितृ-मन्तम् । पैतृमृत्यमिति पैतृमत्यम् । सुधातुदक्षिणमिति सुधातु-दक्षिणम् । 'वीति। सुर्वः। पश्य । वीति। अन्तरिक्षम्। “यतस्व । ब्राह्मणं राध्यासं साधयेयं लभेयेत्यर्थः । ऋपिं द्रष्टारं वेदार्थज्ञम् । आर्षेयम् ऋषेर्वेदार्थज्ञस्यापत्यम् । ' इतश्चानिञः ' इति ढक् । पितृमन्तं पित्रा सम्यग्नुशिष्टम् । स हि पितृमानुच्यते सदा यस्मै जागर्त पिता । ' द्वस्वनुङ्यां मतुप्' इति मतुप उदात्तत्वम् । पैतृमत्यं पितृमतः पितुरपत्यम् । वाङ्मतिपितृमतां छन्दसि ण्यः' । सुधातुदक्षिणं शोभनो धातुस्सुधातुः, धातूनामुत्तमं हिरण्यमुच्यते । तद्दक्षिणा यस्मै स सुधातुदक्षिणः । पूर्वपदप्रकृतिस्वरत्वम् । तत्र च 'आद्युदात्तं द्वयच्छन्दसि' इत्युत्तरपदाधुदात्तत्वम् ॥ - यजमानमादित्यमीक्षयति-वि सुवरिति ॥ सुवः स्वर्गमादित्यं वा विपश्य विशेषेण पश्य । अन्तरिक्षं च विपश्येत्येव ॥ _10 सदस्युपवेशयति—यतस्वेति ॥ यतस्व व्याप्रियस्व सदस्यैस्सह, इदमुपस्थितं कर्म कुर्वित्यर्थः । सदसि स्थिता ऋत्विगादयस्सर्वेपि सदस्याः ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy