SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. (४३) ३७.] www.kobatirth.org भास्करभाष्योपेता 11 सद॒स्यैर॒स्मत्रा रिक्षं यंत॑स्व॒ देव॒त्रा ग॑च्छत॒ मधु॑मतीः प्रदातामा वि॑श॒तान॑वहाया॒स्मान्दे॑व॒याने॑न प॒ Acharya Shri Kailashsagarsuri Gyanmandir स॒द॒स्यैः। "अ॒स्मदा॑त्र॒ इत्य॒स्मत् - दा॒त्राः । दे॒व॒त्रेोति॑ देव-त्रा । ग॒च्छ॒त॒ । मधु॑मती॒रिति॒ मधु॑ म॒तीः । प्र॒दा॒तार॒मिति॑ प्र दा॒तार॑म् । एति॑ । वि॒श॒त॒ । अन॑वयेत्यन॑वाय॒ । अ॒स्मान् । दे॒व॒याने॒नेति॑ देव-याने॑न॒ । प॒था । इ॒त॒ । सुकृता॒मति॑ सु For Private And Personal 97 "यजमानो दक्षिणा समनुदिशति - अस्मद्दात्रा इति ॥ वयं दातारो यासां तादृश्यो यूयम् । छान्दसोच्समासान्तः । यद्वा-' ऋतश्छन्दसि' इति कपि प्रतिषिद्धे छान्दसोकारोपजनः । देवता देवान् गच्छत । ' देवमनुष्य ' इति द्वितीयान्तात्त्राप्रत्ययः । किञ्च — मधुमतीः मधुमत्यः मधुरगुणाः स्पृहणीयाः । यद्वा - मधुर्वसन्तः, मधुमत्यः बहुवसन्ता बहुवयस्का इत्यर्थः । पूर्वसवर्णदीर्घत्वम् । ईदृश्यो भूत्वा प्रदातारं मां यजमानमाविशत फलरूपेण । ' वयमिह ' * इत्यादि ब्राह्मणम् । किञ्च-अनवहाय । क्वो ल्यप् । अपरित्यज्यास्मानस्माभिस्सहैव वर्तमानाः अस्मच्छरीरपातोत्तरकालमस्माभिस्सहैव देवयानेन पथेत । देवा येन प्राप्यन्ते तादृशेन मार्गेणेत गच्छत । गत्वा च सुकृतां लोके सीदत अस्माभिस्सह निषीदत । तत् स्थानं नः अस्माकं संस्कृतं सम्यगुपभोगयोग्यतया कृतं निष्पन्नं विश्वकर्मणा *सं. ६-६-१. 13
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy