SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 98 तत्तिरीयसंहिता का. १. प्र. ४. थेत सुकृता लोके सीदत तन्नस्सास्कृतम् ॥ ४५ ॥ धाता रातिस्सवितेदं जुषन्तां पूजा पतिनिधिपतिनों अग्निः । त्वष्टा कृताम् । लोके । सीदत । तत् । नः। सङ्स्कृतम् ॥४५॥ रूपेण सदस्यैरष्टादश च (॥४३॥) ॥३॥ 'धता । रातिः । सविता । इदम् । जुषन्ताम् । प्रजापतिरिति प्रजा-पतिः । निधिपतिरिति ईश्वरेण । “सम्पर्युपेभ्यः' इति सुट् , 'सम्पुंकानाम् ' इति सत्वम् , पूर्ववदनवग्रहः । यद्वा-तत्तत्र नः अस्माकं संस्कृतं समवायः । 'समवाये च' इति सुट् ॥ इति चतुर्थे सप्तत्रिंशोनुवाकः. 'समिष्टयजूंषि जुहोति । षडग्मियाणि जुहोति, त्रीणि यजूंषि । 'यद्वै यज्ञस्य क्रूरम् '* इत्यादि ब्राह्मणम् । तत्र प्रथमाधाता रातिरिति त्रिष्टुप् ॥ धाता स्रष्टा, रातिर्दाता सर्वश्रेयसाम् । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । सविता *सं. ६-६-२. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy