________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
98
तत्तिरीयसंहिता
का. १. प्र. ४.
थेत सुकृता लोके सीदत तन्नस्सास्कृतम् ॥ ४५ ॥ धाता रातिस्सवितेदं जुषन्तां पूजा
पतिनिधिपतिनों अग्निः । त्वष्टा कृताम् । लोके । सीदत । तत् । नः। सङ्स्कृतम् ॥४५॥ रूपेण सदस्यैरष्टादश च (॥४३॥) ॥३॥ 'धता । रातिः । सविता । इदम् । जुषन्ताम् । प्रजापतिरिति प्रजा-पतिः । निधिपतिरिति
ईश्वरेण । “सम्पर्युपेभ्यः' इति सुट् , 'सम्पुंकानाम् ' इति सत्वम् , पूर्ववदनवग्रहः । यद्वा-तत्तत्र नः अस्माकं संस्कृतं समवायः । 'समवाये च' इति सुट् ॥
इति चतुर्थे सप्तत्रिंशोनुवाकः.
'समिष्टयजूंषि जुहोति । षडग्मियाणि जुहोति, त्रीणि यजूंषि । 'यद्वै यज्ञस्य क्रूरम् '* इत्यादि ब्राह्मणम् । तत्र प्रथमाधाता रातिरिति त्रिष्टुप् ॥ धाता स्रष्टा, रातिर्दाता सर्वश्रेयसाम् । 'मन्त्रे वृष' इति क्तिन उदात्तत्वम् । सविता
*सं. ६-६-२.
For Private And Personal