________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. (४४) ३८.]
भभास्करभाष्योपेता
99 mmmmmmmmm
-
-
.
विष्णुः प्र॒जया सरराणो यजमानाय द्रविण दधातु । समिन्द्रणो
मनसा नेषि गोभिस्स५ सूरिभिर्मनिधि-पतिः । नः । अग्निः । त्वष्टा । विष्णुः । प्रजयेति प्र-जया । सररराण इति सं-रराणः । यजमानाय । द्रविणम् । धातु । समिति । इन्द्र । नः । मनसा । नेषि । गोभिः । समिति । सर्वस्य प्रेरयिता अभ्यनुज्ञाता वा प्रजापतिः परमेष्ठी । स एव विशेष्यते-निधिपतिः निधीयन्ते वेदाः पुरुषार्था वाऽस्मिन्निति तेषां पाता रक्षिता निधिपतिः । 'परादिश्छन्दसि बहुळम् । इत्युत्तरपदाधुदात्तत्वम् , इतरत्र तु 'पत्यावैश्वर्ये' इति पूर्वपदप्रकृतिस्वरत्वम् । अग्निस्त्वष्टा विष्णुश्चैते धात्रादयस्सर्वे इदं हविर्जुषन्तां सेवन्ताम् । एते च धात्रादयो यज्ञतनुविशेषा देवता द्रष्टव्याः, यथा 'धाता दीक्षायाम् '* इत्यादि । अधुना एत एवैकैकश उच्यन्ते । एष धात्रादिर्दैवः प्रजया संरराणः सम्यग्रममाणः प्रजया उत्पत्त्या हेतुना यजमानाय द्रविणं वरिष्ठं प्रजादिं दधातु । रातेस्ताच्छीलिके चानशि शपश्श्लुः, रमतेर्वाs न्त्यलोपः ॥
अथ द्वितीया-समिन्द्रण इति त्रिष्टुप् ॥ हे इन्द्र नः अस्मान् । छान्दसं साहितिकं णत्वम् । मनसा प्राणेन समीचीनेन गोमिश्च शब्देस्स्तुतिलक्षणैश्च सन्नेषि सन्नय संयोजय । *सं. ४-४-९.
गि-मनसा वाचा.
For Private And Personal