SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 100 तैत्तिरीयसंहिता का. १. प्र. ४. घवन्थ्सङ् स्वस्त्या । सं ब्रह्मणा देवकतं यदस्ति सं देवाना सुमत्या यज्ञियानाम् । सं वर्चसा पय॑सा सूरिरिति सूरि-भः । मघवन्निति मघ-वन् । समिति । स्वस्त्या । समिति । ब्रह्मणा । देवतमिति देव-कृतम् । यत् । अस्ति । समिति । देवानाम् । सुमत्योत सु-मत्या । यज्ञियानाम् । 'समिति । वर्चसा । पय॑सा । समिति । तनूभिः । मनस्विनो वाग्मिनश्च कुरु त्वां स्तोतुमित्यर्थः । नयतेर्लेटि शपो लुक् । किञ्च–सूरिभिर्विद्वद्भिः होतृप्रभृतिभिस्स्तोत्रकुशलैश्च अस्मान्सन्नषि हे मघवन् महाधन स्वस्त्या अविनाशेन वा अस्मान्सनेषि । किञ्च ब्रह्मणा वेदेन, वेदार्थ ज्ञानेन वा, तदर्थानुष्ठानेन वा अस्मान्सन्नेषि । किञ्च-यच्चान्यदेवकृतं देवार्थ कृतमस्ति कर्म अग्निहोत्रादिकं तेनापि सन्नेषि । ‘क्ते च ' इति पूर्वपदप्रकृतिस्वरत्वम् । किञ्च-देवानां यज्ञियानां यज्ञार्हाणां यज्ञसम्पादितानामनयादीनां सुमत्या कल्याणमत्या अनुग्रहबुद्ध्या चास्मान् संयोजय । 'यज्ञविग्भ्यां घखनौ' इति घः, 'मन्त्रे वृष' इति उदात्तः क्तिन्, 'मन्क्तिन्व्याख्यान ' इत्यादिनोत्तरपदान्तोदात्तत्वम् , ' उदात्तयणः' इति विभक्तेरुदात्तत्वम् ।। अथ तृतीया-सं वर्चसेति त्रिष्टुप् ॥ वर्चसा बलेन पयसा *ग, घ, तं.–वेदान्त. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy