SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. (४४) ३८.] भट्टभास्करभाष्योपेता 101 संतनूभिरगन्महि मनसा स शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु ॥ १६ ॥ अनु माष्टुं तनुवो यद्विलिष्टम् । यद्य त्वा प्रयति अर्गन्महि । मनसा । समिति । शिवेन । त्वष्टा । नः। अत्र । वरिवः । कृणोतु ॥ ४६ ॥ अन्विति । माटुं । तनुवः । यत् । विलिष्टमिति वि-लिष्टम् । 'यत् । अद्य । त्वा । प्रयतीति प्र-यति । यज्ञे । पालकेन, क्षीरादिना वा, वयं समगन्महि सङ्गता भूयास्म । छान्दसो लुङ् । 'मन्त्रे घस' इति च्लेर्लुक् , 'समो गमृच्छि' इत्यात्मनेपदम् । लङि वा 'बहुलं छन्दसि ' इति शपो लुक् । तनूभिश्शरीरैश्च शोभनैस्समगन्महि । शिवेन च कल्याणेन च मनसा समगन्महि । त्वष्टा च देवो नः अस्माकं अत्र अस्मिन्कर्मणि अस्सिन्नेव वा जन्मनि वरिवः वरणीयं धनं कृणोतु करोतु । किञ्च-अनुमाष्टुं शोधयतु च अस्माकं तनुवः शरीरात् यद्विलिष्टं विलग्नं विगुणीकतकर्मनिमित्तं पापं तत्सर्वं विशोधयतु । लिशेर्विशेर्वा [लिशेर्विपूर्वात् !] निष्ठायां 'गतिरनन्तरः' इति गतेः प्रकृतिस्वरत्वम् ॥ *अथ चतुर्थी—यदद्येति त्रिष्टुप् ॥ अद्यास्मिन्नहनि प्रयति वर्तमाने अविच्छेदेन वितायमानेस्मिन्यज्ञे । ‘शतुरनुमः' इति सप्तम्या उदात्तत्वम् । हे अग्ने यत् यदर्थं त्वां होतारं अवृ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy