________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
286
तैत्तिरीयसहिता
(का.१. प्र.५.
मग्ने तवोतिभिः । वैश्वानरस्य . सुमतौ स्याम राजा हिकं भुवना
नामभिश्रीः । इतो जातो विश्वमिऊतिभिरित्यूति-भिः । वैश्वानरस्य॑ । सुमताविति सु-मतौ । स्याम । राजा । हिकम् । भुवनानाम् । अभिश्रीरित्यभि-श्रीः। इतः। जातः। विश्वम् । इदम् । वीति । चष्टे । वैश्वानरः । यतते। रुत्तरपदाद्युदात्तत्वम् । किञ्च-वयं जयेम शतिनं शतपोषवन्तं सहस्त्रिणं सहस्रपोषवन्तं च वाजमन्नं तवोतिभिः रक्षणैः रक्षाविशेषैः तृप्तिविशेषैर्वा । क्तिन उदात्तत्वमुक्तम् । हे अग्ने अञ्जनादिगुण ॥
" वैश्वानरं द्वादशकपालं निर्वपेत्सनिमेष्यन् '* इत्यस्य याज्या-वैश्वानरस्य सुमताविति त्रिष्टुप् ॥ वैश्वानरस्य सुमतौ कल्याणानुग्रहबुद्धौ स्याम भवेम । 'मक्तिन्व्याख्यान ' इत्युत्तरपदान्तोदात्तत्वम् । यद्वा-शोभनमननके मनसि स्याम । 'नसुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् । वैश्वानरो विशेष्यतेहिकमिति । हेरर्थे पादपूरणार्थे वा । राजा यस्सर्वभुवनानां भूतजातानामभिश्रीराभिमुख्येनाश्रयणीयः, अभिमतश्रीर्वा । इतो हेतोर्जातमात्र एवायं विश्वं भुवनमिदं विचष्टे विशेषेण पश्यति । सूर्येण च यतते सूर्येण सङ्गतो वर्तते । 'उद्यन्तं वावादित्यमनिरनु समारोहति + इति दिवादित्येन सङ्गच्छते । य इत्थं महात्मा तस्य सुमतौ स्याम यथास्मभ्यं दानकामाः प्रजास्स्युरिति ॥ *सं. २-२.६.
विा. २.१.२.
For Private And Personal