SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 174 तैत्तिरीयसंहिता का.१. प्र.५. त्वम॑ग्ने सूर्यवर्चा असि सं मामायुषा वर्चसा प्रजा सृज ॥२०॥ सं पश्यामि प्र॒जा अहमिडप्रजसो माम् । आयुषा । वर्चसा । प्रजयोति प्र-जया । सृज ॥ २० ॥ आहुवध्यै पोष रयिं मे वर्चसा सप्त देश च ॥ ५॥ 'समिति । पश्यामि । प्रजा इति प्र-जाः। स त्वं मां त्वाम्प्रपन्नमायुषा शतायुष्ट्वेन वर्चसा प्रजया च सत्पुत्रपौत्रादिपरम्परया संसृज सङ्गमय ॥ इति पञ्चमे अग्रयुपस्थानन्नाम पञ्चमोनुवाकः ॥ 'गृहांश्च पशुंश्चोपतिष्ठते-सं पश्यामीति । तत्र प्रथमा गायत्री । शेषाणि यजूंषि ‘मयि वो रायश्श्रयन्ताम् ' इत्यन्तानि ॥ सं पश्यामि सम्यक् वः पश्यामि अहं प्रजाः गृहनिवासिनः पशून ; 'यावन्त एव ग्राम्याः पशवस्तानेवाव रुन्धे'* इति च ब्राह्मणम् । प्रजाशब्देन पशव उच्यन्ते । इडप्रजसः इडा गौः मनोः पुत्री वा । तस्याः प्रजा इडप्रजसः । सा वा यासां तथा ते सं पश्यामीति । यथोक्तम्-'इडा वै मानवी ' 'साब्रवीदिडा मनुम् + इत्यादि । ‘ड्यापोस्संज्ञाछन्दसोः' इति ह्रस्वत्वम् , 'नित्यमसिच्प्रजामेधयोः ' इत्यत्र 'नित्यग्रहणमन्यत्रापि यथा स्यात् ' इत्यु*सं. १-५-८1 बा. १-१-४. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy