________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
174
तैत्तिरीयसंहिता
का.१. प्र.५.
त्वम॑ग्ने सूर्यवर्चा असि सं मामायुषा वर्चसा प्रजा सृज ॥२०॥
सं पश्यामि प्र॒जा अहमिडप्रजसो माम् । आयुषा । वर्चसा । प्रजयोति प्र-जया । सृज ॥ २० ॥ आहुवध्यै पोष रयिं मे वर्चसा
सप्त देश च ॥ ५॥ 'समिति । पश्यामि । प्रजा इति प्र-जाः।
स त्वं मां त्वाम्प्रपन्नमायुषा शतायुष्ट्वेन वर्चसा प्रजया च सत्पुत्रपौत्रादिपरम्परया संसृज सङ्गमय ॥
इति पञ्चमे अग्रयुपस्थानन्नाम पञ्चमोनुवाकः ॥
'गृहांश्च पशुंश्चोपतिष्ठते-सं पश्यामीति । तत्र प्रथमा गायत्री । शेषाणि यजूंषि ‘मयि वो रायश्श्रयन्ताम् ' इत्यन्तानि ॥ सं पश्यामि सम्यक् वः पश्यामि अहं प्रजाः गृहनिवासिनः पशून ; 'यावन्त एव ग्राम्याः पशवस्तानेवाव रुन्धे'* इति च ब्राह्मणम् । प्रजाशब्देन पशव उच्यन्ते । इडप्रजसः इडा गौः मनोः पुत्री वा । तस्याः प्रजा इडप्रजसः । सा वा यासां तथा ते सं पश्यामीति । यथोक्तम्-'इडा वै मानवी ' 'साब्रवीदिडा मनुम् + इत्यादि । ‘ड्यापोस्संज्ञाछन्दसोः' इति ह्रस्वत्वम् , 'नित्यमसिच्प्रजामेधयोः ' इत्यत्र 'नित्यग्रहणमन्यत्रापि यथा स्यात् ' इत्यु*सं. १-५-८1
बा. १-१-४.
For Private And Personal