________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
48
तैत्तिरीयसंहिता
का. १. प्र. ४.
उपयामगृहीतोसीन्द्राग्निभ्यान्त्वैषते योनिरिन्द्राग्निभ्यान्त्वा ॥ १६ ॥ ओमा॑सश्चर्षणीधृतो विश्व देवास
आ गत । दाश्वा सौ दाशुषस्तुत्वा । एषः। ते । योनिः । इन्द्राग्निभ्यामितीन्द्राग्नि-भ्याम् । त्वा ॥ १६ ॥ __'ओमासः । चर्षणीधृत इति चर्षणिधृतः । विश्व । देवासः । एति । गत । दाश्वा५गाभिर्नहनीयं वन्धनीयं स्तुत्यमिति यावत् । यद्वा-नभ इव नभः आदित्यः स इव गीर्भिर्वरणीयः । 'वृञ एण्यः', वृषादिर्द्रष्टव्यः । आगत्य चास्य सोमस्य पातं पिबतम् कर्मणस्सम्प्रदानत्वाञ्चतुर्थ्यर्थे षष्ठी । पूर्ववच्छपो लुक् । धिया बुद्ध्यास्मदीयया इषिता इषितौ अद्वेषितौ प्रार्थितौ युवां पिबतम् । 'सावेकाचः' इति धियो विभक्तिरुदात्ता । 'तीषसहलुभ ' इतीडागमः । यद्वा-इषगतौ, धिया इषितौ प्राप्तौ ।।
इमामनुद्रुत्योपयामगृहीतोसीन्द्राग्निभ्यां त्वेति गृह्णाति ॥ एष ते योनिरिन्द्राग्निभ्यां त्वेति सादयति ॥
इति चतुर्थे पञ्चदशोनुवाकः.
'शुक्रपात्रेण वैश्वदेवं कलशागृह्णाति--ओमास इति त्रिपदया गायत्र्या ॥ हे ओमासः अवितारः प्रजानां रक्षितारः । अव
For Private And Personal