________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. 1.] .
.
भभास्करभाष्योपेता
213
wwwwww
॥ २ ॥ धार्य गृह्णामि विशे त्वा यन्त्राय धाय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वार्य त्वा गृह्णामि रायस्पोषीय त्वा गृह्णामि ब्रह्मवर्चसाय॑ त्वा गृह्णामि भूरस्माक!
हविर्देवानामाशिषो यज॑मानस्य यन्त्राय ॥२॥ धाय । गृह्णामि । विशे । त्वा । यन्त्राय। धाय। गृह्णामि । सुवीर्यायति सु-वीर्याय। त्वा । गृह्णामि । सुप्रजास्त्वायेति सुप्रजाः-त्वार्य। त्वा । गृह्णामि । रायः। पोाय । त्वा । गृह्णामि। ब्रह्मवर्चसायति ब्रह्म-वर्चसाय । त्वा । गृह्णामि । 8-"भूः । अस्माकम् । हविः । देवानाम् । आशि
च' इति बहुव्रीहिस्वरः प्रवर्तते, तत्पुरुषो वा 'परादिश्छन्दसि बहुलम् ' इति । सुप्रजास्त्वाय यजमानस्य सर्वस्यैव वा शोभनापत्यत्वाय । 'नित्यमसिच्प्रजामेधयोः' इत्यसिसमासान्तः, 'उडिदम् ' इति षष्ठ्या उदात्तत्वम्, 'षष्ठयाः पतिपुत्र' इति सत्वम् । रायो धनस्य पोषाय-पुष्टयै । ब्रह्मवर्चसाय ब्रह्मबलाय । 'ब्रह्महस्तिभ्यां वर्चसः' इत्यच्समासान्तः ॥ ___28-शेषेण ध्रौवमनुमन्त्रयते-भूरस्माकमिति ॥ अस्माकमेव सम्बन्धी भव, मास्मान् हासीः, अस्माकमेव श्रेयसे भव ।
For Private And Personal