________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
252
तैत्तिरीयसंहिता
का.१. प्र.६.
गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धाय॑ गृह्णामि चरोस्त्वा पञ्चबिलस्य यन्त्राय धाय गृह्णामि ब्रह्मणस्त्वा तेजसे यन्त्राय धाय
गृह्णामि क्षुत्रस्य॒ त्वौजसे यन्त्रार्य पञ्चानाम् । त्वा । पञ्चजनानामिति पञ्च-जनानाम् । यन्त्राय । धाय । गृह्णामि ।चरोः । त्वा । पञ्चबिलस्येति पञ्च-बिलस्य । यन्त्राय । धार्य । गृह्णामि । ब्रह्मणः । त्वा । तेजसे । यन्त्राय । धार्य । गृह्णामि । क्षत्रस्य । त्वा । ओजसे।
न्तिानाम् । 'सावेकाचः' इति दिग्भ्यो विभक्तेरुदात्तत्वम् । पञ्चानां पञ्चजनानां, देवमनुष्यासुररक्षोगन्धर्वाणां पञ्चजना इत्याख्या । 'दिक्सङ्ख्ये संज्ञायाम् ' इति समासः । सप्तर्षिवत्प्रत्यकं संज्ञात्वात्पञ्चानामिति विशेष्यते ॥ ___18-25उत्तरैरष्टाभिरौपभृतमनुमन्त्रयते-चरोः पञ्चबिलस्य आकाशस्य, सर्वेषां चरणाधारत्वाञ्चरुः, दिशोस्य बिलानि पञ्च । ब्रह्मणः ब्रह्मणां, जातावेकवचनम् । तेजसे तेजसः । 'षष्ठयर्थे चतुर्थी वक्तव्या' इति चतुर्थी । ब्राह्मणानां तेजसो यन्त्राय यत्यै धाय धृत्यै गृह्णामि । क्षत्रस्य क्षत्रियाणामोजसे ओजसो बलस्य । विशे विशां वैश्यानां पुष्टया इति शेषः, नृणां वा । यन्त्रायेत्यादि गतम् । सुवीर्याय सुष्टुवीर्यत्वाय । वीरवी?
For Private And Personal