SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. १.] भभास्करभाष्योपैता 251 w यामि तस्य ते भक्षीय पञ्चानां त्वा वातानां यन्त्राय धाय॑ गृह्णामि पज्वानां त्वर्तनां यन्त्राय धाय गृह्णामि पञ्चानां त्वा दिशां यन्त्राय धाय ते । भक्षीय । 4-"पञ्चानाम् । त्वा । वातानाम् । यन्त्रार्य । धाय । गृह्णामि । पञ्चानाम् । त्वा । ऋतूनाम् । यन्त्राय । धाय । गृह्णामि । पञ्चानाम् । त्वा । दिशाम् । यन्त्राय । धाय । गृह्णामि । 14-17 यति'* इत्यादि च । तस्य ते तथा ईक्षितस्य ते तव भक्षीय अहं भने, त्वया वियुक्तो मा भूवम् । पूर्ववत्कर्मण सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ _14-1"अथाज्यग्रहानुमन्त्रणमन्त्राः यजूंषि तत्र चतुर्भिः जौहवमनुमन्त्रयते-पञ्चानां वेति ॥ पञ्चानां प्राच्याघूर्ध्वपर्यन्तपञ्चदिक्प्रभवाणां पुरोवातादीनां वातानां यन्त्राय यमनाय स्वस्वाधारेध्वविचलनस्थापनाय धाय जगद्धारंणाय जगद्धारणकुशलाय वा त्वां गृह्णामि हे आज्य । एवं सर्वत्र । पञ्चानामित्यत्र 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । पञ्चानामृतूनाम् ; हेमन्तशिशिरयोशीतत्वसामान्यादेकषं विवक्षित्वोच्यते । ब्राह्मणं च भवति ‘पञ्च वा ऋतव आर्तवाः पञ्च'। इति । पूर्ववदुभयत्रापि नाम उदात्तत्वम् । पञ्चानां त्वा दिशां प्राच्यादीनामू. *ब्रां, ३-३-५, सं. ७-२-६, For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy