________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. १.]
भभास्करभाष्योपैता
251
w
यामि तस्य ते भक्षीय पञ्चानां त्वा वातानां यन्त्राय धाय॑ गृह्णामि पज्वानां त्वर्तनां यन्त्राय धाय गृह्णामि
पञ्चानां त्वा दिशां यन्त्राय धाय ते । भक्षीय । 4-"पञ्चानाम् । त्वा । वातानाम् । यन्त्रार्य । धाय । गृह्णामि । पञ्चानाम् । त्वा । ऋतूनाम् । यन्त्राय । धाय । गृह्णामि । पञ्चानाम् । त्वा । दिशाम् । यन्त्राय । धाय । गृह्णामि ।
14-17
यति'* इत्यादि च । तस्य ते तथा ईक्षितस्य ते तव भक्षीय अहं भने, त्वया वियुक्तो मा भूवम् । पूर्ववत्कर्मण
सम्प्रदानत्वाच्चतुर्थ्यर्थे षष्ठी ॥ _14-1"अथाज्यग्रहानुमन्त्रणमन्त्राः यजूंषि तत्र चतुर्भिः जौहवमनुमन्त्रयते-पञ्चानां वेति ॥ पञ्चानां प्राच्याघूर्ध्वपर्यन्तपञ्चदिक्प्रभवाणां पुरोवातादीनां वातानां यन्त्राय यमनाय स्वस्वाधारेध्वविचलनस्थापनाय धाय जगद्धारंणाय जगद्धारणकुशलाय वा त्वां गृह्णामि हे आज्य । एवं सर्वत्र । पञ्चानामित्यत्र 'नामन्यतरस्याम् ' इति नाम उदात्तत्वम् । पञ्चानामृतूनाम् ; हेमन्तशिशिरयोशीतत्वसामान्यादेकषं विवक्षित्वोच्यते । ब्राह्मणं च भवति ‘पञ्च वा ऋतव आर्तवाः पञ्च'। इति । पूर्ववदुभयत्रापि नाम उदात्तत्वम् । पञ्चानां त्वा दिशां प्राच्यादीनामू. *ब्रां, ३-३-५,
सं. ७-२-६,
For Private And Personal