________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
250
नैत्तिरीयसहिता
[का.१. प्र.६.
पृतन्यतः। सहस्रवीर्यमसि तन्मा जिन्वाज्यस्याज्यमसि सत्यस्य सत्यमसि सत्यायुः ॥ १॥ असि
सत्यशुष्ममसि सत्येन त्वाभि घार१-तत् । मा। जिन्व।आज्यस्य।आज्यम् । असि। सत्यस्य । सत्यम् । असि । सत्यायुरिति सत्यआयुः॥१॥असि । सत्यशुष्ममिति सत्य-शुष्मम्। असि । सत्येन । त्वा । अभीति । घारयामि । तस्य॑ ।
7
-13
7-1Bअतः पराणि यजुषि-तत्ताडक्स्वभावस्त्वं मां जिन्व प्रीणय । हे आज्य आज्यस्याप्याज्यमसि, यल्लौकिकमाज्यं तस्मादपि त्वमिष्टसाधनमाज्यं वैदिकमसि, त्वमिव यजमानस्य ; * त्वत्तो हि सर्वमाज्यमुत्पाद्यते वर्षादिद्वारेण । सत्यादपि सत्यमसि, कदाचिदपि फलव्यभिचाराभावात् ; यहा-सत्यान्तरस्यापि सत्यापयितृत्वाद्यागद्वारेण ; त्वत्तोधिको नास्तीति भावः । सत्यायुरसि सत्यभूतमस्मिन्नायुरिति सत्यायुः । सत्यस्य वा आयुस्त्वमसि, त्वया सत्यं जीवतीति । दासीभारादिष्टव्यः । सत्यशुष्मं सत्यस्य शुष्मं बलमसि । तत्त्वां सत्येन चक्षुषाभिघारयामि उपरि सिञ्चामि, ईषदृष्टयावेक्षे इति । 'चक्षुर्वै सत्यम् । इति बाह्मणम् । ‘ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवींष्यभिघार
*त्वं यथा यागसाधनद्वारेण यजमानस्येष्टसाधनं, तथा लौकिकाज्यादपि त्वमेव 'वैदिकमाज्यं लोकानामिष्टसाधनं, वर्षादिद्वारेण सर्वलौकिकाज्योत्पादकत्वादिति भावः.
ब्रिा. ३-३.५.
For Private And Personal