SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ६.] भट्टभास्करभाष्योपेता 291 निर्भजामि निभैक्तस्स यं द्विष्मः ॥१७॥ सं ज्योतिषाभूवमैन्द्रीमाअन्नाद्यादित्यन-अद्यात् । निरिति । भजामि । निर्भक्त इति निः-भक्तः । सः। यम् । द्विष्मः ॥ १७ ॥ समिति । ज्योतिषा । अभूवम् । ऐन्द्रीम् । आवृतमित्या-वृतम् । अन्वावर्त इत्यनु इति पञ्चम्युदात्ता । अस्मात्प्रसिद्धादन्नाद्यात्, अन्नस्यादनमन्नाद्यं । अन्नमेव वात्तव्यमन्नाद्यम् । छान्दसो यत् । निर्भजामि निर्वासयामि । ततश्च स निर्भक्तः दूरीकृतः यं च वयं द्विष्म इति। गतम् ॥ *आत्मानमभिमृशति-सं ज्योतिषेति ॥ ज्योतिषा दीप्त्याहं. समभूवमेकीभूतोस्मीति । छान्दसो वा लुङ् । कृतकर्माहमादित्यस्य परमेण वा ज्योतिषा एकीभूयासमिति । यहा—'आशंसायां भूतवच्च' इति भविष्यति लुङ् । इदानीमेव ज्योतिषा सम्भविष्यामीति ॥ उदर्यावर्तते-ऐन्द्रीमिति ॥ ऐन्द्रीमावृतमावृत्तिं पर्यावृत्तिं अहमन्वावर्तेनुगन्तास्मि । इन्द्रेण पूर्वकृतामनु पश्चादहमनुवर्ते । यहालक्षणेऽनोः कर्मप्रवचनीयत्वम्, ऐन्द्रयावृत्त्या इयमावृत्तिलक्ष्यत इति । इन्द्र आदित्यः । 'असौ वा आदित्य इन्द्रः'* इत्यादि ब्राह्मणम् ॥ *सं. १-७-६. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy