________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
290 mmmmm
[का. १. प्र. ६.
तैत्तिरीयसंहिता युर्धा अस्यायुर्मे धेहि वर्षोधा असि ब) मर्यि धेहीदमहममुं भ्रातृव्यमाभ्यो दिग्भ्योस्यै दिवोस्मादन्त
रिक्षादस्यै पृथिव्या अस्मान्नाद्याइत्यायुः-धाः । असि । आयुः । मे। घेहि । वर्षोधा इति वर्चः-धाः । असि । वचः । मार्य । धेहि । 'इदम् । अहम् । अमुम्। भातृव्यम् । आभ्यः । दिग्भ्य इति दिक्-भ्यः । अस्यै । दिवः। अस्मात् । अन्तरिक्षात् । अस्यै । पृथिव्याः । अस्मात् ।
दातासि । स त्वं मे मम आयुर्धेहि देहि । वर्षोधाः वर्चसो बलस्य धाता स्थापयिता चासि त्वं मयि वर्षो धेहि स्थापय ॥
सर्वतो भ्रातृव्यं निर्भजति-इदमहमिति ॥ इदमिति क्रियाविशेषणम् । इदं निर्भजामि । अमुमिति भ्रातृव्याणां सामान्येन निर्देशः । विशेषनामानि च त[भ]दन्तादीन्यत्र निर्देष्टव्यानि । अमुं भ्रातृव्यं सपत्नम् । 'व्यन् सपने' । आभ्यस्सर्वाभ्योपि दिग्भ्यो निर्भनामीति भविष्यति । 'उडिदम्' इतीदमः पञ्चम्युदात्ता । 'सावेकाचः' इति दिग्भ्यः, अस्यास्तु 'स्वरितो वानुदात्ते पदादौ ' इति संहितायामेकादेशस्य स्वरितत्वम् । अस्यै अस्या दिवः धुलोकात् । पञ्चम्यर्थे चतुर्थी । पुर्ववद्विभक्तरुदात्तत्वं ; अन्वादेशाभावात् । पूर्वत्र इदमो विभक्तयुदात्तत्वमेव । अस्मादन्तरिक्ष्यत् । गतम् । अस्यै एथिव्या इति । 'उदात्तयणः'
For Private And Personal