SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 292 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १.प्र. ६. वृत॑म॒न्वाव॑ते॒ सम॒हं प्र॒जया सं मर्या प्र॒जा सम॒हश् रा॒यस्पोषि॑ण॒ सं मर्या रा॒यस्पोष॒स्समि॑द्धो अग्ने मे दीदिहि आव॑र्ते । समिति॑ । अ॒हम् । प्र॒जयेति॑ प्र॒जया॑ । समिति॑ । मं । प्र॒जेति॑ प्रजा । समिति॑ । । अ॒हम् । रा॒यः । पोषैण । समिति॑ । मया॑ । रा॒यः । पोष॑ः । 'समि॑द॒ इति॒ सं - इद्धः । अग्ने । मे । दीदिहि | स॒मे॒द्धेति॑ सं॒ ए॒द्धा । ते॒ । अ । I ī I 7 म् । उपतिष्ठते समहमिति ॥ ससाधनां क्रियामुपसर्ग आह । सा 'सं ज्योतिषाभूवम् ' * इति मन्त्रान्तरेऽनन्तरप्रकृतत्वाद्भवतिक्रियेति विज्ञायते, गमनक्रिया वा । अहं प्रजया सम्भूयासम् सङ्गसीय वा । प्रजा च मया सह सम्भूयात्, सङ्गंसीष्ट वा । रायो धनस्य क्षेत्रपश्वादेः पोषेण पुष्टयाहं सम्भूयासं, सङ्गसीय वा । रायस्पोषश्च मया सह सम्भूयात्, सङ्गसीष्ट वा ॥ For Private And Personal 'समिधमादधाति — समिद्ध इति ॥ हे अग्ने समिद्ध: अनया समिधा सम्यग्दीपितः । कर्मणि निष्ठा, ' श्वीदितो निष्ठायाम् ' इती टूतिषेधः, ' गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । स त्वं मे मदर्थे दीदिहि दीप्यस्व । दीदितिर्दीप्तिकर्मा छान्दसः । अहं च ते समेा सन्दीपयिता । इडभावानुनासिकलोपौ छान्दसौ । सोहं त्वदर्थमेव दीद्यासं दीधिषीय । धातोरन्तलोपश्छान्दसः ॥ *सं. १-६-६३.
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy