SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ३.] भभास्करभाष्योपेता 153 इह मादयन्ताम् । सप्त ते अग्ने समिधस्स॒प्त जिह्वास्सप्त ॥११॥ - यस्तप्त धाम प्रियाणि । सप्त होत्रास्सप्तधा त्वा यजन्ति सप्त योनी रा पृणस्वा घृतेन । पुनरूर्जा नि नः। विश्व । देवाः । इह । मादयन्ताम् । सत । ते । अग्ने । समिध इति सं-इधः । सप्त । जिह्वाः । सप्त ॥ ११ ॥ ऋषयः । सप्त । धाम । प्रियाणि । सप्त । होत्राः । सप्तधेति सप्त-धा । त्वा । यजन्ति । सप्त । योनीः । एति । पृणस्व । घृतेन । पुनः । द्वितीया-सप्त त इति त्रिष्टुप् ॥ हे अग्ने तव प्रियाणि सप्त धामानि स्थानानि भूरादयो लोकाः । 'सुपां सुलुक्' इति धानो जसो लुक् । तेषु सप्तसु धामसु तव सप्त समिधः सम्यगिहास्तनवः । सप्त जिह्वा ज्वाला याभिस्सप्तसु रसनास्वदनाय स्वादयसि सप्त ऋषयः दर्शयित्र्यः प्रकाशशक्तयः । यहा—सप्तर्षयो मन्त्राः सप्त धिष्ण्यविषयाः । सप्त होत्राः होत्रादयो वषर्तारः । ते त्वामेकं सप्तधा यजन्ति । स त्वं तथेष्टः सप्त योनीः स्थानानि भूरादीनि सप्त कारणानि घृतेनाज्येन उदकेन वा फलभूतेन आएणस्व आप्रीणय । टण प्रीणने ॥ अभितः पुरोडाशमाहुतीर्जुहोति पुरस्तादुपरिष्टाच्च-पुनरूजेति 20 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy