SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 154 तैत्तिरीयसंहिता [का. १. प्र. ५. वर्तस्व पुनरग्न इषायुषा । पुनर्नः पाहि विश्वतः । सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया। विश्वऊर्जा । नीति । वर्तस्व । पुनः । अग्ने । इषा। आयुषा । पुनः । नः । पाहि । विश्वतः । "सह । या । नीति । वर्तस्व । अग्ने । पिन्व॑स्व । धार॑या। विश्वपिस्नयेति विश्व-स्निया । विश्वतः। द्वाभ्यां गायत्रीभ्याम् ॥ हे अग्ने ऊर्जा रसेन क्षीरादिना अस्मम्यं देयेन सह निवर्तस्व पुनरुद्वासितोहमिति सातमन्यु मय्युपेक्षा मा कार्षीः । इषा अन्नेन आयुषा च सह पुनर्निवर्तस्वेत्येव । उदासननिमित्ताञ्च पापाद्विश्वतोस्मान्पुनः पाहि रक्ष ॥ भ्यं देयन कार्षीः । इषा अवतास्मान्पुनः पा। 1द्वितीया हे अग्ने रय्या धनेन सह निवर्तस्व । ' उदात्तयणः' इति तृतीयाया- उदात्तत्वम् । धारयानयाहुत्या एतदाहुतिहेतुकया वा वर्षधारया विश्वतस्परि विश्वस्य रक्षणीयस्य तृणधान्यलतापादपादेर्मूनि पिन्वस्य सिञ्च । पिवि सेचने ; इदित्वान्नुम् । ‘पञ्चम्याः परावध्यर्थे ' इति संहितायां सत्वम् । धारा विशेष्यते-विश्वप्न्या । प्सा भक्षणे । विश्वेन प्सानीया भक्षणीया विश्वं वा प्साति भक्षयति व्यामोतीति विश्वप्सम् । ' श्वन्नुसन्' इत्यादौ कनिन्प्रत्ययान्तो निपात्यते निपातनसामादभीष्टस्वरसिद्धिः । 'ऋन्नेभ्यः' इति डीप् ॥ For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy