________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
310
तैत्तिरीयसंहिता
का. १. प्र. ६.
मनन्ववचाराय यो वै यज्ञं योग आ- . गते युनक्ति युङ्क्ते युञ्जानेषु कस्त्वा युनक्ति स त्वा युक्तिवाह प्र॒जापतिर्वै कः प्र॒जाप॑तिनैवैनै युनक्ति
युङ्क्ते युञ्जानेषु ॥ २८॥ वचारायेत्यनंनु-अवचाराय । 'यः । वै । यज्ञम् । योगे । आर्गत इत्या-गते । युनक्ति । युते । युजानेषु । कः । त्वा । युनक्ति । सः । त्वा । युनक्नु । इति । आह । प्रजापतिरिति पूजा-पतिः। वै। कः । प्र॒जाप॑तिनेति प्रजा-पतिना । एव । एनम् । युनक्ति । युते ।.युञ्जानेषु ॥ २८॥
वै मनस्स्फ्य इति युनक्त्वेकादश च ॥८॥
अथ यज्ञयोगं विदधातियो वा इत्यादि ॥ योगे यागकाल आगते यज्ञं यो युनक्ति बध्नाति, अयमेव युञ्जानेषु यजमानेषु मध्ये युक्रे युङः इति व्यपदेशमर्हति । यद्वा-युञ्जानेष्वात्मानं योजयति । मन्त्रपदमिदानी व्याचष्टे-कस्त्वेति । गतम् ॥
इति षष्ठेष्टमोनुवाकः.
*सं. १-५-१010.
For Private And Personal