________________
Shri Mahavir Jain Aradhana Kendra
अनु. १.]
m
www.kobatirth.org
भट्टभास्करभाष्योपेता
"
Acharya Shri Kailashsagarsuri Gyanmandir
द्राग्य॑सा॒न्यथ॑ व इ॒दमिति॑ पुनरा॒धेयं ते॒ केव॑ल॒मित्य॑ब्रुवन्नु॒ध्नव॒त्खलु स इत्य॑नव॒द्यो म॑द्देव॒त्य॑म॒ग्निमा॒दधा॑ता॒ इति॒ तं पु॒षाध॑न्त॒ तेन॑ ॥ २ ॥ पूषाभू॑त्तस्मा॑त्पु॒ष्णाः प॒शव॑ उच्यन्ते॒ तं
I
-
अ॒सानि॒ । अथ॑ । व॒ः । इ॒दम् । इति॑ । पुन॒राधेय॒ मिति॑ पु॒नः आ॒धेय॑म् । ते॒ । केव॑ल॒म् । इति॑ । अ॒न्नु॒व॒न् । ऋ॒द्भव॑त् । खलुं । सः । इति॑ । अब्रवी - तू । यः । म॒द्देव॒त्य॑मिति॑ मत्- दे॒व॒त्य॑म् । अ॒ग्निम् । आ॒दधा॑ता॒ इत्या॑ दधा॑तै । इति॑ । तम् । पू॒षा । एति॑ । अ॒ध॒त्त॒ । तेन॑ ॥ २ ॥ पुषा । आत् । तस्मा॑त् । पा॒ष्णाः । प॒शवः॑ । उ॒च्य॒न्ते॒ । तम् । त्वष्ट । एति॑। अ॒ध॒त् । तेन॑ । त्वष्टा॑ । आ॒भृ॑त् ।
1 I
133
राधीयते तस्मिन्निति पुनराधेयं कर्म अग्रचाधेयस्यैव उत्तरा ततिः ऋद्धिकामिभिः कर्तव्या । अधिकरणे कृत्यः । अथाग्रि - रब्रवीत् ऋभवत् ऋभुयात् खलु सः । कः ? इत्थं यो मदेवत्यं मदेकदेवत्यमग्रिमादधाते आदधीतेति द्वितीयामम्रचाधेयततिं करोतीत्यर्थः । एवमाधातुरभ्युदयमाशास्ते[ सै] इति । ऋनोतेर्लेटि 'लेटोडाटौ ' इत्यडागमः । ' देवतान्तात्तादर्थे यत्' । दधाते
For Private And Personal