________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
132
तैत्तिरीयसंहिता
का. १. प्र. ५.
सौरोदीद्यदरौदीत्तद्रुद्रस्य॑ रुनृत्वं यदश्रुशीयत तत् ॥ १॥ रजत हिरण्यमभवत्तस्माद्रजत हिरण्यमदक्षिण्यम॑श्रुज हि यो बर्हिषि दौति पुरास्य संवत्सराद्गृहे रुंदन्ति
तस्मार्हिषि न देयर सोऽग्निर्रब्रवी'सः । अरोदीत् । यत् । अरोदीत् । तत् । रुद्रस्य । रुद्रत्वमिति रुद्र-त्वम् । यत् । अश्रु । अशीयत । तत् ॥ १ ॥ रजतम् । हिरण्यम् । अभवत् । तस्मात् । रजतम् । हिरण्यम् । अदक्षिण्यम् । अश्रुजमित्य॑श्रु-जम् । हि । यः । बहिर्षि । ददाति । पुरा । अस्य । संवत्सरादिति सं-वत्सरात् । गृहे । रुदन्ति । तस्मात् । बहिर्षि । न । देयम् । सः । अग्निः । अब्रवीत् । भागी।
अथ सः कृतरोदनोनिः तद्वस्वप्रयच्छन्नेवाब्रवीत् । भागी भागवान् असानि भवानि मह्यं भागो युष्माभिर्देयः, अथ तथाकृते इदं मयि निहितं वसु वः युप्माकमेव भविष्यति अहं दास्यामीति । तच्चश्रुवांसो देवा अब्रुवन् पुनराधेयं ते तवैव केवलमस्ति नान्यः कश्चिदत्र भागीति । पुनः आधानानन्तरमग्नि
For Private And Personal