________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
307
अनु. ८.]
भभास्करभाष्योपेता यज्ञमेव तत्सं भरत यदेकमेक५ सम्भत्पितृदेवत्यानि स्युर्यत्सह सवाणि मानुषाणि हेढे सम्भरति याज्यानुवाक्ययोरेवरूपं करोत्यथोमिथुनमेव यो वै दश यज्ञायुधानि वेद मुखतौस्य यज्ञः कल्पतेस्फ्यः ॥२६॥
च कपालानि चाग्निहोत्रहव॑णी च त्यांनीति पितृ-देवत्यानि । स्युः । यत् । सह । सर्वाणि । मानुषाणि । हेढे इति द्वे-ढे । समिति । भरति । याज्यानुवाक्ययोरिति याज्या-अनुवाक्ययोः । एव । रूपम् । करोति । अथो इति । मिथुनम् । एव । यः । वै । दर्श । यज्ञायुधानीति यज्ञ-आयुधानि । वेद । मुखतः । अस्य । यज्ञः। कल्पते । स्फ्यः ॥ २६ ॥ च । कपालानि । च । अग्निहोत्रहवणीत्य॑ग्निहोत्र-हवनी । च । शूर्पम् । यो वै दशेत्यादि । स्फ्यादयो दश । यज्ञायुधानि यागारम्भे यो वेद, अस्य यज्ञारम्भ एव यज्ञस्सम्पद्यते; तदात्मकत्वाद्यज्ञस्य । 'आद्यादिभ्यस्तसिः' । कानि पुनस्तानीत्याह-स्फ्यश्छेदनादिकृत् । कपालानि हविरधिश्रयणार्थानि । अग्निहोत्रहवणी हविर्निर्वपणाद्यर्था । शूर्प परावपनार्थम् । कृष्णाजिनं कृष्णमृगचर्म उलूखलाद्यधिकर
For Private And Personal