SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 308 www.kobatirth.org तैत्तिरीयसंहिता Acharya Shri Kailashsagarsuri Gyanmandir [का. १. प्र. ६. शूर्पं च कृष्णाजि॒नं च॒ शम्या॑ च॒ लूखलं च॒ मुर्सलं च दृ॒षच्चोप॑ला च॒तानि॒ वै दश॑ यज्ञायु॒धानि॒ य ए॒वं वेद॑ मुख॒तस्य य॒ज्ञः क॑ल्पते॒ यो वै दे॒वेभ्यः॑ प्रति॒प्रोच्य॑ य॒ज्ञेन॒ यज॑ते जु॒षन्ते॑स्य दे॒वा ह॒व्य ँ ह॒वनि॑रू॒प्य I 1 I च॒ । कृ॒ष्णाज॒नमिति॑ कृ॒ष्ण – अ॒जि॒नम् । च॒ । शम्या॑ । च॒ । उ॒लूखलम् । च॒ । मुसलम् । च॒ । दृ॒षत् । च॒ । उप॑ - ला । च॒ । ए॒तानि॑ । वै । दश॑ । य॒ज्ञायु॒धानीति॑ यज्ञआ॒यु॒धानि॑ । यः । ए॒वम् । वेद॑ । मुख॒तः । अ॒स्य॒ । य॒ज्ञः । कल्पते॒ । यः । वै । दे॒वेभ्यः॑ । प्रा॒ति॒प्रोच्येत प्रति- प्रोच्य॑ । य॒ज्ञेन॑ । यज॑ते । जु॒षन्ते॑ । अ॒स्य॒ । दे॒वाः । ह॒व्यम् । ह॒विः । नि॒रू॒प्यमा॑ण॒मति॑ नःउ॒प्यमा॑नम् । अ॒भीति॑ । म॒न्त्र॑ये॒ । अ॒ग्निम् । 1 1 I For Private And Personal म् । शम्या समाननाद्यर्था । उलूखलमवहन्तव्याधिकरणम् । मुसलमवहननकृत् । दृषत्पेषणाधिकरणम् । उपला पेषणी ॥ अथ हविर्निर्वपणे कञ्चिद्विशेषमाह – यो वा इत्यादि ॥ प्रतिप्रोच्य प्रत्यावेद्य जुषन्ते सेवन्ते अस्य हव्यं देवाः । हवि - निरुयमाणमित्यादि । एष वा इत्यादि । एष मन्त्रो यज्ञस्य ग्रहः गृह्यतेनेन यज्ञ इति । तस्माद्गृहीत्वैव यज्ञमनेनाभिमन्त्रणेन; ततो
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy