________________
Shri Mahavir Jain Aradhana Kendra
12
www.kobatirth.org
"तत्तिरीयसंहिता
दे॒वो दे॒वाना॑म्प॒वित्र॑मसि॒ येषा॑ भा॒गोसि॒ तेभ्य॑स्त्वा॒ स्वाङ्ग॑तोसि॒ मधु॑मतीन॒ इष॑स्कृधि॒ विश्वे॑भ्य॒स्त्वे
Acharya Shri Kailashsagarsuri Gyanmandir
। । ।
पूत॒ इति॒ गभ॑स्ति - पू॒तः । दे॒वः । दे॒वाना॑म् । प॒वि - त्र॑म् । अ॒सि॒ येषा॑म् । भा॒गः । असि॑ । तेभ्यः॑ । त्वा॒ । स्वाङ्ग॑न्तः । अ॒सि॒ । मधु॑मतीरिति॒ मधु॑ म॒ -
[का. १. प्र. ४.
'द्वादशकृत्वोभिषुतमुत्तमाभ्यामन्तर्धाय तृतीयं गृह्णाति — देवो देवानामिति ॥ हे सोम देवो देवनादिगुणयुक्तस्त्वं देवानां पवित्रं पावनकारणमसि । ' पुवस्संज्ञायाम् ' इतीत्रप्रत्ययः । त्वं हि देव एव सन् देवानां पवित्रमसीति भावः । केषाम् ? येषां त्वं देवान्मं भागोसि तेषां पवित्रमसि । भज्यत इति भागः, कर्माणि ' कर्षात्वतः ' इत्यन्तोदात्तत्वम् । तस्मात्तेभ्यस्त्वां गृह्णामीति शेषः । त्वं चाभ्या मंशुभ्यां पवस्वात्मानमिति सम्बध्यते । 'देवो ह्येष सन् देवानां पवित्रम् ' * इत्यादि ब्राह्मणम् । द्वादशकृत्वस्तृतीयं ' * इत्यादि च ॥
घञ्,
6
6
'प्रतिप्रस्थातुर्हस्ताद्न हमादत्ते – स्वां कृतोसीति ॥ स्वीकृतोसीत्यर्थः । अस्वस्स्वो भवतीति स्वाम् च्विः, ईत्वापवाद आम्भा - वश्छान्दसः । ' ऊर्यादिच्विडाचश्च' इति गतित्वात् 'गतिरनन्तरः ' इति पूर्वपदप्रकृतिस्वरत्वम् । प्राणमेव स्वमकृत ' * इति
For Private And Personal
ब्राह्मणम् ॥
'ग्रहमवेक्षते — मधुमतीरिति ॥ मधुमत्यः मधुररसाः इषः
*सं. ६-४-५.