SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. २. ] कस्मात्सत्यात्त्रयः www.kobatirth.org भभास्करभाष्योपेता वृष्णो॑ अ॒श्शुभ्या॒ङ्गभ॑स्तिपूतो वृष्ण॑ः । अ॒शुभ्या॒ामित्य॒शुभ्या॒म् । गभ॑स्ति पशूनां हस्तादानाः '* इत्यादि ब्राह्मणम् । तत्र प्रथममष्टकृत्वोभिषुतं प्रथमाभ्यामंशुभ्यामन्तर्धाय उपांशुं गृह्णाति — वाचस्पतय इति ॥ वाचस्पतिः प्राणः वाचः प्रापकत्वात् । , " 6 Acharya Shri Kailashsagarsuri Gyanmandir षष्ठ्याः पतिपुत्र' इति विसर्जनीयस्य सत्वम् । वाचस्पतय इति ' सावेकाचः ' इति षष्ठ्या उदात्तत्वम् । तदर्थं हे सोम पवस्व आम्यामंशुभ्यामात्मानं शोधय । हे वाजिन वेगवन् निस्सरणे । यद्वा—अन्नवन् यागद्वारेण । 'अरुणो ह स्माहौपवेशिः इत्यारभ्य प्रातस्सवनमेव तेनाप्नोति ' * इति ब्राह्मणम्, 6 इत्यारभ्य षड्भिरंशुभिः पवयति ' * ब्रह्मवादिनो वदन्ति पवित्रवन्तोन्ये ग्रहा गृह्यन्ते ' " 6 वाचैवैनं पवयति '* इत्यन्तं च, इत्यादि च ॥ *सं. ६-४-५. 1क - स्तिभीरश्मिभि. 11 For Private And Personal 6 'एकादशकृत्वोभिषुतं मध्यमाभ्यामन्तर्धाय द्वितीयं गृह्णाति - वृषा वृष्ण इति ॥ हे सोम वृषा वर्षिता उत्पादकस्त्वमभीष्टानाम् । कनिन्युवृषि' इत्यादिना कनिन्प्रत्ययः । स एवं वृष्णस्तवैवांशुभ्यां पवस्वात्मानं गभस्तिपूतः गभस्तिभिरंशुभिः । पूर्वमेव पूतश्शोधितस्सन | इदानीमंशुभ्यां पवस्वेति । ' तृतीया कर्मणि ' इति पूर्वपदप्रकृतिस्वरत्वम् । ' वृष्णो ब्राह्मणम्, ' एकादशकृत्वो द्वितीयम '* " क. - पालकत्वात्. Sक-तस्स. ह्येतावंशू '* इत्यादि इत्यादि च ॥
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy