________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
82
तैत्तिरीयसंहिता
का. १. प्र. ४.
द्यासाय स्वाहावयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहो तप्यत्वै स्वाहा तर्पते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥ ३६ ॥ चित्त५ सन्तानेन भवं यक्ता रुद्रं त
निम्ना पशुपति, स्थूलहृदयेनाग्नि साय । स्वाहा । संयासायति सं-यासायं । स्वाहा । उद्यासायेत्युत्-यासायं । स्वाहा । अवयासायेत्यव-यासाय । स्वाहा । शुचे । स्वाहा । शोकाय । स्वाहा । तप्यत्वै । स्वाहा । तपते । स्वाहा । ब्रह्महत्याया इति ब्रह्म-हत्यायै । स्वाहा । सर्वस्मै। स्वाहा ॥ ३६ ॥
प्रयासाय चतुर्विशतिः (॥ ३५ ॥) चित्तम् । सन्तानेनेति सं-तानेन । अवम् । यना । रुद्रम् । तनिम्ना । पशुपतिमिति पशुपतिम् । स्थूलहृदयेनेति स्थूल-हृदयेन । अग्निम्। हृदयेन । रुद्रम् । लोहितेन । शर्वम् । मतस्ना
*आदावेवंचिह्निता अनुवाकाष्षडप्यत्रानाम्नाता इति भट्टभास्करमित्रैरुच्यते ।
For Private And Personal