________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. ३७.]
भभास्करभाष्योपेता
83
हृदयेन रुद्रं लोहितेन शर्व मतस्नाभ्यां महादेवमन्तःपार्श्वनौषिष्ठहन! शिङ्गीनिकोश्याभ्याम् ॥ ३७॥ आ तिष्ठ वृत्रहन्रथै युक्ता ते ब्रह्मणा
हरी। अर्वाचीन सु ते मनो ग्रावा भ्याम् । महादेवमिति महा-देवम् । अन्तःपात्रेनेत्यन्तः-पार्थेन । ओषिष्ठहमित्यौषिष्ठ-हनम् । शिङ्गीनिकोश्याभ्यामिति शिङ्गी-निकोश्याभ्याम् ॥ ३७॥
चित्तमष्टादश (॥ ३६ ॥) 'एति । तिष्ठ । वृत्रहन्निति वृत्र-हन्न् । रथम् । युक्ता । ते । ब्रह्मणा । हरी इति । अर्वाचीनम् । स्विति । ते । मनः । ग्रावा । कृणोतु । वग्नुना ।
_ 'षोडशिनं गृह्णाति-आतिष्ठेत्यनुष्टुभा ॥ हे वृत्रहन रथमातिष्ठ | यस्मात्ते तव स्वभूतौ हरी अश्वौ ब्रह्मणा मन्त्रेण युक्ता युक्तौ । 'सुपां सुलुक् ' इत्याकारः । तस्माद्रथमातिष्ठति । किञ्च ते तव मनः अर्वाचीनं अस्मद्यज्ञाभिमुखं ग्रावा अभिषवाश्मा सुकणोतु सुष्टु करोतु वनुना वचनीयेन श्रवणीयेनाभिषवशब्देन ॥
For Private And Personal