________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
84
तैत्तिरीयसंहिता
का. १. प्र. ४.
कृणोतु वाना । उपयामगृहीतोसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्रीय त्वा षोडशिने ॥३८॥
इन्द्रमिद्धरीं वहतोप्रतिधृष्टशवस'उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ ३८ ॥
आ तिष्ठ पदिशतिः (॥३७॥) ॥३१॥ 'इन्द्रम् । इत् । हरी इति। वहतः। अप्रतिधृष्ट
2-*ग्रहणसादने व्याख्याते । षोडशिनः षोडशेन स्तोत्रेण शस्त्रेण च तहानिन्द्रप्षोडशी । ' प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्स रिरिचानोमन्यत स यज्ञानां षोडशधा '* इत्यादि ब्राह्मणम् ॥
इति चतुर्थे एकत्रिंशोनुवाकः.
'तस्मिन्नेव माध्यंदिनसवने गृह्णाति---इन्द्रमित्यनुष्टुभा ॥ ' सक्ने सवनेभि गृह्णाति '* इत्यादि ब्राह्मणम् । इन्द्रमित् इन्द्रमेव अप्रतिधृष्टशवसं केनाप्यप्रधर्षितबलम् । हरी अश्वौ यज्ञमुपवहतः यज्ञस्य
*सं. ६-६-११.
For Private And Personal