SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 84 तैत्तिरीयसंहिता का. १. प्र. ४. कृणोतु वाना । उपयामगृहीतोसीन्द्राय त्वा षोडशिन एष ते योनिरिन्द्रीय त्वा षोडशिने ॥३८॥ इन्द्रमिद्धरीं वहतोप्रतिधृष्टशवस'उपयामगृहीत इत्युपयाम-गृहीतः । असि । इन्द्राय । त्वा । षोडशिने । एषः । ते । योनिः । इन्द्राय । त्वा । षोडशिने ॥ ३८ ॥ आ तिष्ठ पदिशतिः (॥३७॥) ॥३१॥ 'इन्द्रम् । इत् । हरी इति। वहतः। अप्रतिधृष्ट 2-*ग्रहणसादने व्याख्याते । षोडशिनः षोडशेन स्तोत्रेण शस्त्रेण च तहानिन्द्रप्षोडशी । ' प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत्स रिरिचानोमन्यत स यज्ञानां षोडशधा '* इत्यादि ब्राह्मणम् ॥ इति चतुर्थे एकत्रिंशोनुवाकः. 'तस्मिन्नेव माध्यंदिनसवने गृह्णाति---इन्द्रमित्यनुष्टुभा ॥ ' सक्ने सवनेभि गृह्णाति '* इत्यादि ब्राह्मणम् । इन्द्रमित् इन्द्रमेव अप्रतिधृष्टशवसं केनाप्यप्रधर्षितबलम् । हरी अश्वौ यज्ञमुपवहतः यज्ञस्य *सं. ६-६-११. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy