________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अनु. २.]
भभास्करभाष्योपेता
143
गूर्हति ताहगुव तदृग्निं प्रति स्विष्टकृतं निराह या वामं वसु विविदानः प्रकाशं जिगमिषति तादृगेव तद्विभक्तिमुक्त्वा प्रयाजेन वर्षटरो
त्यायतनादेव नैति यज॑मानो वै पुअग्निम्। प्रतीति । स्विष्टकतमिति स्विष्ट-कृतम्। निरिति । आह । या । वामम् । वसु । विविदानः । प्रकाशमिति प्र-काशम् । जिगमिषति । तादृक् । एव । तत् । विभक्तिमिति वि-भक्तिम् । उक्ता । प्रयाजेनेति प्र-याजेन । वर्षट् । करोति। आयतनादित्या-यतनात् । एव । न । एति । 'यजमानः । वै । पुरोडाशः । पशवः । एते
अग्निं प्रतीति ॥ स्विष्टकृतमनिं प्रति निराह निर्गतं ब्रूयात् उच्चैरिति यावत् । लक्षणादिना प्रतेः कर्मप्रवचनीयत्वम् । यथेति । यथा वामं वसु विविदानः अन्विष्य लब्धवान् तत्प्रकाशं विवृतं जिगमिषति ख्यापयितुमिच्छति । अहो इदं दृष्टं पश्यतेति ताडक् तदुच्चैर्वचनम् । परोक्षे लिटः कानजादेशः । विभक्तिमिति । ये यजामह इत्यस्यानन्तरं विभक्तिमुक्ता ततः प्रयाजमन्त्रेण वषटुरोति हविर्ददाति । अनेन कर्मणा स्वस्मादायतनान्नैति न गच्छति । अनुष्ठेयवचनः स्व आयतने निवसति ॥ 'यजमानो वा इत्यादि ॥ प्राधान्यात्ताद्धर्येण ताच्छन्द्यम् ।
For Private And Personal