SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अनु. ४.] भट्टभास्करभाष्योपेता 279 दस्मासु द्रविणं यच्च भद्रं प्रणो ब्रूताद्भागधान्देवासु । विष्णोरशयोरहं देवय॒ज्यया यज्ञेनं प्रतिष्ठां गमे य५ सोमस्याहं देवय॒ज्या ॥ १३॥ न्ः। ब्रूतात् । भागधानिति भाग-धान् । देवतासु। "विष्णोः । शंयोरिति शं-योः । अहम् । देवयज्ययति देव-यज्यया । यज्ञन। प्रतिष्ठामिति प्रतिस्थाम् । गमेयम् । “सोमस्य । अहम् । देवयज्ययेति देव-यज्यया ॥१३॥ सुरेता इति सु-रेताः। रेतः । धिषीय । “त्वष्टुः । अहम् । देवयज्योति दातन् युष्मभ्यमेतैर्भागा दत्ता भुमिति देवतासु ख्यापयेति । 'उपसर्गाबहुलम्' इति नसो णत्वम् ॥ 1"शंयुवाकमुक्तमनुमन्त्रयते--विष्णोरिति ॥ विष्णुापनवान् शमनयावनकृद्रोगभयानाम् । शाम्यतियौतिभ्यां गुणाभावश्चान्दसः। 'कम्शम्भ्याम् ' इति वा मत्वर्थीयो युस्प्रत्ययः । बृहस्पतेः पुत्र उच्यते । 'देवा वै यज्ञस्य स्वगाकतीरं नाविन्दन्ते शं युं बार्हस्पत्यम् '* इत्यादि ब्राह्मणम् । विष्णुत्वेन वा बार्हस्पत्यस्स्तूयते । 'यज्ञो वै विष्णुः इति ब्राह्मणम् । तस्याहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । गतम् ॥ _-_20-2'पत्नीसंयाजाननुमन्त्रयते-सोमस्याहमित्यादिभिः ॥ सुरेता सिं. १-७-४. २.६.१०. For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy