________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
280
तैत्तिरीयसंहिता
[का. १. प्र. ६.
सुरेता रेतौ धिषीय त्वष्टुंहं देवयज्या पशूना५ रूपं पुषेयं देवानां पत्नौरग्निर्गृहपतिर्यज्ञस्य मिथुनं तयो.
रहं देवय॒ज्यां मिथुनेन प्र भूयासं देव-यज्यया । पशूनाम् । रूपम् । पुषेयम् । "देवानाम् । पत्नीः । अग्निः । गृहपतिरिति गृहपतिः । यज्ञस्य । मिथुनम् । तयोः । अहम् । देवयज्ययोत देव-य॒ज्यया । मिथुनने । प्रेत ।
अमोघबीजः । 'सोर्मेनसी' इत्युत्तरपदाद्युदात्तत्वम् । रेतो धिषीयात्मनि धारयेयम् । 'सुधितवसुधित' इत्यादौ दधातेरिकारांशो निपात्यते । सोमो वै रेतोधाः '* इत्यादि ब्राह्मणम् । त्वष्टुरहमिति । ' त्वष्टा वै पशूनां मिथुनानां रूपकत् '* इति ब्राह्मणम् । पशूनां रूपं पुषेयं पोषयेयम् । 'लिङयाशिष्यङ्' ' नामन्यतरस्याम् ' इति नाम उदात्तत्वम् ।।
अथान्ययोस्सहानुमन्त्रणम्-देवानामिति ॥ देवानां पत्नीः पत्न्यः अग्निश्च गृहपतिरिति यज्ञस्य मिथुनमेव तत् । तयोरहं देवयज्यया मिथुनेनः पुत्रादिमिथुनेन प्रभूयासं प्रकर्षण युक्तो भूयासम् । मिथुनापेक्षया तयोरिति द्विवचनम् । एतस्माद्वै मिथुनात्प्रजापतिः '* इत्यादि ब्राह्मणम् ॥
*सं. १-७-४.
For Private And Personal