________________
Shri Mahavir Jain Aradhana Kendra
234
www.kobatirth.org
तैत्तिरीयसंहिता
Acharya Shri Kailashsagarsuri Gyanmandir
[का. १. प्र. ५.
गा॒तुं यु॒यँ पा॑त॒ स्व॒स्तिभि॒िस्सदा॑ नः । त्वम॑ग्ने॒ शोचि॑षा॒ शोशु॑चान॒ आ रोद॑सी अपूणा जाय॑मानः । त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो वैश्वानर जा
।
भि॒रिति॑ स्व॒स्तिभिः॒ः । सदा॑ । न॒ः । त्वम् । अग्ने॒ । शोचिषा॑ । शोशु॑चानः । एति॑ । रोद॑सी॒ इति॑ । अ॒पृ॒ण॒ः । जाय॑मानः । त्वम् । दे॒वान् । अ॒भिश॑स्ते॒रित्य॒भि–का॒स्ते॒ः । अ॒मुञ्चः । वैश्वा॑नर ।
I
सर्वतो गन्ता । निपातोयं मनिन्प्रत्ययान्तः । यद्यस्मादेवं तस्मात् ब्रह्मणे हविरात्मनेन्नाय यागात्मने वा परिवृढाय कर्मणे गातुं मार्गं विन्द् लभस्व हविः प्राप्तुं मार्गानामुहि, पुनःपुनजीतेष्टिं प्रवर्तयेति भावः । किञ्च – युष्माकमेवार्थे सदा नोस्मान्यूर्य पात रक्षत स्वस्तिभिरविनाशैः, अविनाशान्प्रापथ्यास्मान् पातेति । पूजार्थमेकस्मिन् बहुवचनम् ॥
For Private And Personal
"त्रिहविष्याद्यस्य वैश्वानरस्य याज्या - त्वमग्न इति त्रिष्टुप् ॥ हे अग्रे वैश्वानर जातवेदः जातानां वेदितः त्वं शोचिषा दीप्त्या शोशुचानः भृशं दीप्यमानः अत एव रोदसी द्यावाष्टथिव्यौ जायमान एवाष्टणा आपूरयसि, शोचिषा आपालयसि वा । पृ-पालन - पूरणयोः, छान्दसे लङि प्वादित्वाह्रस्वः । शुचेर्यङ्कुगन्ताद्वयत्ययेनात्मनेपदम्, ' अभ्यस्तानामादि:' इत्याद्युदात्तत्वम् । किञ्च - त्वमेव देवानृत्विजः अभिशस्तेः पापादमुञ्चः मुञ्चसि महित्वा मह