SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भनु. ११.] भटमास्करभाष्योपेता 233 अग्निस्स नो दिवा सः ॥ ४७ ॥ रिषः पातु नक्तम् । जातो यद॑ग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द सः। नः । दिवा । सः ॥ १७॥ रिषः । पातु । नक्तम् । 'जातः । यत् । अग्ने । भुव॑ना । व्यख्य इति वि-अख्यः । पशुम् । न । गोपा इति गोपाः । इर्यः । परिज्मेति परि-ज्मा । वैश्वानर । ब्रह्मणे । विन्द । गातुम् । यूयम् । पात । स्वस्ति नरोग्निः दिव्यादित्यात्मना पृष्टः स्पृष्टः । छान्दसो व्यञ्जनलोपः। यहा–प्रष्टो निषिक्तः निहितः दिव्यादित्यात्मना । एष सेचने । पृथिव्यां च पार्थिवेषु । ' उदात्तयणः' इति विभक्तेरुदात्तत्वमुक्तम् । पृष्ट एव भूत्वा विश्वा ओषधीराविवेश, पक्तिस्थितिहेतुत्वेन सर्व व्याप्य स्थितः । स एवम्भूतो वैश्वानरोग्निस्सहसा बलेन पृष्टस्सम्बद्धो नोस्मान् रिषः रेष्टुर्हिसितुः दिवा पातु रक्षतु । नोस्मावक्तं च पातु अतिपत्तिदोषात्पात्विति ॥ जातेष्टया याज्या-जातो यदन्न इति त्रिष्टुप् ॥ हे अने वैश्वानर जातो जातमात्र एव भुवना भुवनानि भूतजातानि सर्वान् लोकान् व्यख्यः विशेषेण पश्यसि पशुं न पशुमिव गोपाः गवा पालयिता । चक्षेः छान्दसे लुङि 'अस्यतिवक्तिख्यातिभ्योङ्' इत्यङ् । इर्यः इराऽन्नं हविरात्मकं तत्र साधुस्तदों वा । परिज्मा 30 For Private And Personal
SR No.020804
Book TitleTaittiriya Samhita Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1894
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy